SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः ) अध्ययनं -1 मूलं [- / गाथा-1. निर्युक्तिः [९], आयं (-) निकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः तच ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणं भावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एस्थं उदाहरणं - वसंतपुरं नगरं, तत्थ गच्छो अगीतस्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादि असणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयत्थत्तणओ पायच्छित्तं देंतो भणति 'अहो इमो धम्मसद्धिओ साहू !, सुहं पडिसेवि, दुक्खं आलोएटं, एवं णाम एस आलोएइ अग्रहंतो, अतो असढत्तणओ सुद्धोत्ति' ऐयं च दहूण अपणे अगीयत्थसमणा पसंसंति, चिंतेंति य-वरं आलोएययं णत्थित्थ किंची पडिसेविएणं ति । अण्णदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, सो + तं | दिवसदेवसिय अविहिं दद्रूण उदाहरणं दापति- गिरिणगरे नगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं १ अशोदाहरणं वसन्तपुरं नगरं तत्र गच्छोऽगीतार्थविशेो विहरति, तत्र चैकः संधिनः मुक्तभ्रमणगुणयोगः, स दिवसदेवसिकं उदकानेपणाः प्रतिगृह्य महता संवेगेनालोचयति, तस्य पुनराचायैः अगीतार्थत्वात् प्रायश्चित्तं ददत् भगति 'अहो अयं धर्मद्धिकः (तः ) साधुः सुखं प्रतिसेवितुं दुष्करमालोचितुं एवं नामैष आलोचयति. अगृहयन्, अतः अशठत्या शुद्ध इति एतद् दृष्ट्वाऽन्येऽगीतार्थश्रमणाः प्रशंसन्ति चिन्तयन्ति च परं आलोचयितव्यं नास्त्यत्र किञ्चिव्यतिसेवितेनेति । सत्र अन्यदा कदाचित् गीतार्थः संविभः विहरन् भागतः, स तं दिवसदैवसिकमविधिं दृष्ट्वोदाहरणं दर्शयति-गिरिणगरे नगरे रणि रक्तरः गृहं भृत्वा प्रदीपयति, तद्दृष्ट्वा सर्वलोकः प्रशंसति--अहो अयं धम्यो भगवन्तमनि तर्पयति, अन्यदा कदाचित् तेन प्रदीपितं, यात प्रवको जातः सर्वे नगरं दग्धं पश्राद्राज्ञा प्रतिहतो निर्विषय कृतः । अन्यत्रापि नगरे एवं एवं + एवं च.. Education intimational For Use Only www.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः द्रव्यावश्यके अगीतार्थ संविग्नस्य उदाहरणं ~ 106~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy