________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [३], मूलं - [गाथा-७...], नियुक्ति: [११३२], भाष्यं [२०४...],
(४०)
आवश्यक
FAGAN
हारिभ
प्रत सूत्रांक
||७..||
सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु-पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुर्भुवा समनुज्ञेति ३ वन्दनागाथार्थः ॥ ११३२ ।। पुनरप्याह चोदकः
ध्ययने द्रीया
जह सावजा किरिया नस्थि य पडिमासु एवमियराऽपि ।तपभावे नस्थि फलं अह होह अहेउगं होइ॥११३३॥लिङ्गमात्र ॥५२५॥
| व्याख्या-यथा सायद्या क्रिया-सपापा क्रिया 'नारत्येव न विद्यत एवं प्रतिमासु, एवमितराऽपि-निरवद्याऽपि नास्त्येव, ततश्च 'तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' पुण्यलक्षणम् , अथ भवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्वा(भावा)त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थः॥११३३॥ इत्थं चोदकेनोके सत्याहाचार्यःकामं उभयाभावो तहवि फलं अत्धि मणविसुद्धीए । तीह पुण मणविसुद्धीइ कारणं होति पडिमाउ ॥११३४॥
व्याख्या-कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावधेतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् 'अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धः सकाशात , तथाहि-स्वगता मनोविशुद्धिरेव नमस्कर्तुः18 पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात् , यद्येवं किं प्रतिमाभिरिति?, उच्यते, तस्याः पुनर्म
नोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमा, तहारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः ।। ११३४ ॥ आह-एवं लिङ्ग-IN 18 मपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येवेति, उच्यते
॥५२५॥ जइविय पडिमाउ जहा मुणिगुणसंकप्पकारणं लिंग। उभयमवि अस्थि लिंगे न य पडिमासूभयं अत्थि॥११३५॥
दीप
अनुक्रम
[९..]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1053~