SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा-७...], नियुक्ति: [११२८], भाष्यं [२०४], (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक ॥५२४॥ ||७..|| AASAIASCASARESCUE परियाय पंभचेर परिस विणीया सि पुरिस गया था। कुलकज्जादायत्ता आघवउ गुणागमसुयं वा ॥२०४॥ (भा) वन्दना। व्याख्या–पर्यायः' ब्रह्मचर्यमुच्यते, तत्मभूतं कालमनुपालितं येन, परिषद्विनीता वा-तत्प्रतिबद्धा साधुसंहतिः शोभना । ध्ययने 'से' अस्य 'पुरिस णच्या वत्ति पुरुषं ज्ञात्वा चा, अनुस्वारलोपोऽत्र द्रष्टव्यः, कथं ज्ञात्वा ?-कुलकार्यादीन्यनेनायत्तानि, लिङ्गेकाआदिशब्दाद्गणसङ्घकार्यपरिग्रहः, आघव'त्ति आख्यातः तस्मिन् क्षेत्रे प्रसिद्धस्तद्बलेन तत्रास्यत इति क्षेत्रद्वारार्थः, 'गुणा-18 रणिक वऽऽगमसुर्य बत्ति गुणा-अवमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः-सूत्रार्थोभयरूपः, श्रुतं-सूवमेव, गुणाश्चा-1 ऽऽगमश्च श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्येति गाथार्थः ॥ २०४॥ एताई अकुव्वंतो जहारिहं अरिहदेसिए मग्गे । न भवद पवयणभत्ती अभत्तिमंतादओ दोसा ॥११२९॥ व्याख्या-'एतानि' वाङ्नमस्कारादीनि कपायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमईदर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह-अभत्तिमतादओ दोसा' प्राकृतशैस्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थअंशबन्धनादय इति गाथार्थः ॥११२९॥ एवमुद्यतेतरविहारिंगते विधी प्रतिपादिते सत्याह चोदकाकि नोऽनेन पर्यायाद्यन्वेषणेन १, सर्वथा भावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्त, तद्गतगुणविचारस्य |निष्फलत्वात् , न हि तद्गुणप्रभवा नमस्कर्तुनिर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि ॥५२४॥ तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणतो। तित्थयरेत्ति नमंतो सो पावह निजरं विउलं ॥११३०॥8॥ । व्याख्या-तीर्थकरस्य गुणा-ज्ञानादयस्तीर्थकरगुणाः ते 'प्रतिमासु विम्बलक्षणासु 'णस्थि' न सन्ति 'निःसंशयं' संश दीप अनुक्रम [९..] R-59424 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1051~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy