________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं -1 [गाथा-७...], नियुक्ति: [११२५], भाष्यं [२०३...],
(४०)
आवश्यक हारिभद्रीया
CREA
प्रत
॥५२३॥
सूत्रांक
||७..||
ब्याख्या-'अपूर्वम्' अदृष्टपूर्व, साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य, आभिमुख्येनोस्थानमभ्युत्थानम्-आसनत्याग-1 वन्दनालक्षणं, तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यं, किमिति ?, कदाचिदसौ कश्चिदाचार्यादिविद्याद्यतिशयसम्पन्नः तत्प- ध्ययने दानायवाऽऽगतो भवेत् , प्रशिध्यसकाशमाचार्यकालकवत् , स खल्यविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा-उद्यतविहारिणः शीतलविहारिणश्च, तत्रोद्यतबिहारिणि साधौ ‘दृष्टपूर्वे' उपलब्धपूर्वे 'यथाई' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति, यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सगतः किश्चित्कर्तव्यमिति गाथार्थः ॥११२५॥ साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह
मुकधुरासंपागडसेवीचरणकरणपठभट्टे । लिंगावसेसमित्ते जं कीरइ तं पुणो वोच्छ ॥११२६ ॥ व्याख्या-धूः-संयमधूः परिगृह्यते, मुक्ता-परित्यक्ता धूर्येनेति समासः, सम्प्रकट-प्रवचनोपघातनिरपेक्षमेव मूलो-13 चरगुणजालं सेवितुं शीलमस्येति सम्मकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवी चेति विग्रहः, तथा पर्यत इति चरण-प्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्धयादिलक्षणं चरणकरणाभ्यां प्रकर्षेण भ्रष्टा-अपेतश्चरणकरणप्रभ्रष्टः, मुकधूः स-1 प्रकटसेषी पासी चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृत शैल्या अकारेकारयोदीर्घत्वम् , इत्थम्भूते 'लिङ्गावशेष-
| ॥५२॥ मात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ?-कारणापेक्ष-कारण-1 मानित्य यत्क्रियते तद्वक्ष्ये-अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचि
दीप
अनुक्रम [९..]
S REESAX
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1049~