SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [३], मूलं [-11 [गाथा-७...], नियुक्ति: [११०७], भाष्यं [२०३...], प्रक्षेप [१] (४०) प्रत सूत्रांक 62-5600-47 ||७..|| यप्रधाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-कामं चरणं भावो तं पुण णाणसहिओ समाणेइ । ण य नाणं तु न भावो तेण र णाणी पणिवयामो॥१॥' इत्यादि, 'दंसण'त्ति ज्ञानचरणधर्मविकलाः स्वल्पसवा एवमाहुदर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-जह णाणेणं ण विणा चरणं णादसणिस्स इय नाणं । न य दंसणं न भावो तेण र दिहिं पणिवयामो ॥१॥ इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याधालम्बनं कुर्वन्ति, वक्ष्यते च-जाहेऽविय परितंता गामागरनगरपट्टणमडंता । तो केइ नीयवासी |संगमथेरं ववइसति ॥ १॥ इत्यादि, तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यि कालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः ॥ साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म: हैन कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाह पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो। अहछेदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥ (प्र०) । | व्याख्या-किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्षे तिष्ठ-N तीति पाश्वस्थः, अथवा मिथ्यावादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्था,-'सो पासस्थो दुविहो सवे देसे य कामं चरणं भावसत् पुननिसहितः संपूरयति । न च ज्ञान नैव भावतस्मात् ज्ञानिनः प्रणिपतामि ॥३॥ यथा ज्ञानेन न विना चरणं बनायोनिन इति शानम् नच दर्शनं न भावसमात् ! दृष्टिमत्तः प्रमिषतामि ॥१॥ ३ पदापि च परितान्ता मामाकरनगरपसनमन्तः । ततः केचित् नित्यवासिनः संगमस्थविर व्यपदिशान्ति ॥100)स पार्थस्थो द्विविधा-सर्वमिन् देशे च SASARGAMANAKAMAL दीप अनुक्रम [९..] -6246 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: पासत्था आदि पञ्चानां वक्तव्यता ~10364
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy