SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक |18|| दीप अनुक्रम [६] आवश्यक हारिभजीया ॥ ५०४ ॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [२] मूलं [-] / [गाथा-४] निर्युक्तिः [१०८५], आष्यं [२०३...] अहवा वसूणि रयणाणि वासवो-वेसमणो सो गन्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपूज्जो ॥ गाथार्थः ॥ १०८५ ॥ इयाणिं विमलो, तत्र विगतमठो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सवेसिंपि विमलाणि णाणदंसणाणि सरीरं च विसेसलक्खणं विमल बुद्धि जणणी गन्भगए तेण होइ विमलजिणो । व्याख्या - पुबद्धं । गन्भगए मातृए सरीरं बुद्धी य अतीव विमला जाया तेण विमठोत्ति ॥ इयाणिं अणतो- तत्रानन्त कमशजयादनन्तः, अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सबेहिंपि अनंता कम्मंसा जिया सबेसिं च अणतानि णाणाईणि, विसेसो पुण रयणविचित्तमर्णतं दानं सुमिणे तओऽणंतो ॥। १०८६ ॥ व्याख्या—गाहापच्छद्धं ॥ 'रयणविचित्तं' रयणखचियं 'अनंत' अइमहप्पमाणं दानं सुमिणे जणणीए दिडं, तओ अणतोति गाथार्थः । १०८६ ॥ इयाणिं धम्मो, तत्र दुर्गती प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सवेवि एवंविहत्ति, विसेसो पुण 1 १ अथवा वसूनि रत्नानि वासवो वैश्रमणः स गर्भगतेऽभीक्ष्णमभीक्ष्णं तत् राजकुलं रतैः पूरयतीति वासुपूज्यः । इदानीं विमलः, सामान्यलक्षणं सर्वेषामपि विमले ज्ञानदर्शने शरीरं च विशेषलक्षणं-पूर्वाध गर्भगते मातुः शरीरं बुद्धितीय विमला जाता तेन विमल इति । इदानीमनन्तः, तत्र सर्वैरपि अनन्ताः कमशा जिताः सर्वेषां चानन्तानि ज्ञानादीनि विशेषः पुनः-गाथापश्चार्थे ॥ रत्नविचित्रं रत्तचितमनन्तम्- अंतिमहत्प्रमाणं दाम स्वप्ने जनन्या दृष्टं ततोऽनन्त इति । इदानीं धर्मः, तत्र सर्वेऽपि एवंविधा इति, विशेषः पुनः शतिस्तवा. तीर्थकृनामार्थः ~1011~ ॥ ५०४ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy