SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [२], मूलं [-] / [गाथा-४], नियुक्ति: [१०८७], भाष्यं [२०३...] (४०) 135 प्रत सूत्रांक ||४|| 15% गन्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो । व्याख्या-गाहद्धं ॥ गम्भगए भगवंते विसेसओ से जणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्म-| |जिणो भगवं । इयाणिं संती, तत्र शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति, इदं सामण्णं, विसेसो पुण जाओ असिवोवसमो गम्भगए तेण संतिजिणो ॥१०८७ ॥ व्याख्या-पच्छद्धं ॥ महंत असिवं आसि, भगवंते गम्भमागए उवसंतति गाथार्थः ॥ १०८७ ॥ इदानी कुंथू, सत्र कु:-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सवेवि एवंविहा, विसेसो पुण धूह रयणविचित्तं कुंथु सुमिणमि तेण कुंथुजिणो । व्याख्या-गाहद्धं । मणहरे अब्भुण्णए महप्पएसे थूह रयणविचित्तं सुमिणे दई पडिबुद्धा तेण से कुंथुत्ति णाम कयं। | इदानीं अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥१॥' तस्थ सघऽवि सब्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण गाथार्थ । गर्भगते भगवति विशेषतस्तस्य जननी दानदयादिकेचधिकारेषु जाता सुधर्मेति तेन धर्मजिनो भगवान् । इदानीं शान्तिा एवं सामान्य | विशेषः पुनः-पन्नाधं ॥ महदशिवमासीत्, भगवति गर्भमागत अपशान्तमिति । इदानी कुन्थुः, सामान्य सर्वेऽप्येवंविधाः, विशेषः पुनः । गायाध । मनोहरे:भ्युनते महाप्रदेशे स्तूपं रत्नविचित्रं स्वप्ने दृष्ट्वा प्रतिबुबा तेन तस्य कुन्थुरिति नाम कृतं । इदानीमरः-तत्र सर्वेऽपि सर्वोचसे ले वृद्धिकरा एव: जायन्ते, विशेषः पुनः दीप % अनुक्रम [६] CASSESSACROS 695%25% मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1012~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy