________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], -----
---- मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥४५०॥
[१३४]
दीप अनुक्रम [२५९]
सध्वम्भतरं मंडल उपसंकमित्ता चार चरइ तयाण सबबाहिरं मंडलं पणिहाय एगेणं तेसौएणं राइदिनसएणं तिणि छाब एगसट्ठिभागनुहुत्तसए रयणिवेत्तरस णिव्युद्धत्ता दिवसखे चस्स अभिववेत्ता चार चरइ, एस गं दोचे छम्मासे दिनरात्रिएस णे तुमस्स छम्मासस्स पज्जवसाणे एसणं आइचे संवच्छरे एस णं आइनस्स संवच्छरस्स पज्जवसाणे पाणते ८ (सूर्य १३४)
मानं स. 'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चार चरति तदा को महान् आलयो-18 व्याप्यक्षेत्ररूपः आश्रयो यस्यासौ किमहालयः कियानित्यर्थः दिवसो भवति, किंमहाळया-कियती रात्रिर्भवति ?, भगपानाह-गौतम ! तदा उत्तमकाष्ठा प्राप्त:-उत्तमावस्था प्राप्तः आदित्यसंवत्सरसत्कषट्पष्टवधिकत्रिशतदिवसमध्ये यतो॥ नापरः कश्चिदधिक इत्यर्थः अत एवोत्कर्षका उत्कृष्ट इत्यर्थः अष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, यत्र मण्डले याव-| प्रमाणो दिवसस्तत्र तदपेक्षया अ (शेषा) होरात्रप्रमाणा रात्रिरिति जपन्यिका द्वादशमुहर्ता रात्रिः, सर्वस्मिन् क्षेत्रे || | काले वाऽहोरात्रस्य त्रिंशन्मुहूर्तसङ्ग्याकत्यस्य नैयत्यात् , ननु यदा भरतेऽष्टादशमुहर्त्तप्रमाणो दिवसस्तदा विदेहेषु जघ-18
न्या द्वादशमुहूर्तप्रमाणा रात्रिसहि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट् मुहूर्तान यावत्केन कालेन भाव्यं ?, एवं |भरतेऽपि वाच्यम् , उच्यते, अन्न पड्रमुहुर्तगम्यक्षेत्रेऽवशिष्टे सति तत्र सूर्यस्योदयमानत्वेन दिवसेनेति, तच सूर्योदया-18 1॥४५॥
स्तान्तरविचारणेन सन्मण्डलगतदृष्टिपथप्राप्तताविचारणेन च सूपपन्नं, आह-एवं सति सूर्योदयास्तमयने अनियते आ४ पन्ने, भवतु नाम, न चैतदनार्षम् , यदुक्तम्-"जह जह समए समए पुरओ संचरइ भक्खरो गयणे। तह तह इओवि
~903~