________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], -----
---- मूलं [१२३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१२३]
दीप अनुक्रम [२४४]
एवं बुत्ता समाणा हट्टतु जाव खिप्पामेव बत्तीसं हिरण्णकोडीओ जाव च भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति २ चा जेणेव वेसमणे देखें सेणेव जाव पञ्चप्पिणति, तए गं से वेसमणे देवे जेणेव सके देविंदे देवराया जाब पञ्चप्पिणा । तए ण से सको देखिंदे देवराया ३ अमिओगे देवे सदावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! भगवो तित्थयरस जम्मणणयरंसि सिंघाडगजावमहापहपहेसु मया र सद्देणं उम्पोसेमाणा २ एवं बदह-हंदि सुणतु भवतो बहने भवणवइवाणमंतरजोइसवेमाणिया देवा य देवीओ अ जे णं देवाणुप्पिा ! तिस्थयरस्स तित्थयरमाऊए वा असुभं मणं पधारेर तस्स गं अजगमंजरिआ इव सयधा मुद्धाणं फुट उत्तिक घोसणं घोसेह २ चा पत्रमाणत्ति पञ्चप्पिणहत्ति, तए ण ते आमिओगा देवा जाव एवं देवोत्ति आणाए पडिसुगंति २ ता सकस देविंदस्स देवरणो अंतिआओ पडिणिक्खमंति २ खिप्पामेव भगवओं तित्थगरस्स जम्मणणगरसि सिंघाडग जाब एवं बयासी-हंदि सुणतु भवतो बहवे भवणवइ जाय जेणं देवाणुप्पि! तित्थयरस्स जाव फुट्टिहीतित्तिक घोसणगं घोसंति २त्ता पममाणत्ति पञ्चप्पिणंति, तए णं ते महये भवणवइयाणमंतरजोइसवेमाणिआ देवा भगवो तित्थगरस्स जम्मणमहिम फरेंति २ चा जेणेव गंदीसरदीवे तेणेव उवागच्छति २ ता अवाहियाओ महामहिमाओ करेंति २ जामेव दिसि पाउन्भूमा तामेव दिसि पढिगया (सूत्रं १२३)
'तए ण' मित्यादि प्राग्वत् । अथ जम्मनगरप्रापणाय सूत्रं-'तए ण'मित्यादि, ततः स शक्रः पञ्चरूपविकुर्वणानन्तरं . चतुरशीत्या सामानिकसहर्यावत् सम्परिवृतः सर्वा यावन्नादितरवेन तयोत्कृष्टया दिव्यया देवगत्या व्यतिव्रजन २
~848~