________________
आगम
(१८)
प्रत
सूत्रांक
[१२२]
गाथा
दीप
अनुक्रम
[२४१-२४३]
"जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः)
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः
॥४२२॥
-
वक्षस्कार [५],
मूलं [१२२] + गाथा
मुनि दीपरत्नसागरेण संकलित .... .... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
..........
यावन्नमोऽस्तु तेऽर्हते इति कृत्वा वन्दते नमस्यति २ त्वा यावत्पर्युपास्ते इति । अथ कृतकृत्यः शक्रो भगवतो जन्मपुरप्रापणायोपक्रमते
तएण से सके देविंदे देवराया पंच सके विश्व २ चा एगे सक्के भयवं तित्थयरं करयलपुडेणं गिरहद्द एगे सके पिटुओ आयवन्तं घरे दुबे का उभओ पासिं चामरुक्खेवं करेंति एगे सके वज्रपाणी पुरओ पगड, तए णं से सके चउरासीईए सामाणि साहसी जाब अण्णेहि अ भवणवश्वाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे सबिद्धीए जाव णाइअरवेणं ताए उकिट्टाए जेणेव भगवओ तित्थयररस जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्धयरमाया तेणेव उवागच्छ २ ता भगवं तित्थयरं माऊए पासे ठवेइ २ ता तित्थयरपडिरूवगं पडिसाहरइ २ सा ओसोवण पश्चिसाहरइ २ ता एवं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले उबेइ २ चा एवं महं सिरिदामगंडं तवणिजलंबूसगं सुवण्णपयरगमंडिअं णाणामणिरयणविविहारद्धहारउव सोहिअसमुदयं भगवओ तित्थयरस्स उल्लोअंसि निक्खिवर वण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे २ हंसुद्देणं अभिरममाणे चिट्ठद्द, तए णं से सके देविंदे देवराया बेसमणं देवं सदावे २ ता एवं वदासीखिप्पामेव भो देवाणुपिआ ! बत्तीसं हिरण्णकोडीओ बत्तीसं सुबण्णकोडीओ बत्तीसं णंदाई बत्तीसं भद्दाई सुभगे सुभगरूव जुब्रणलावणे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि २ ता एअमाणतिअं पञ्चपिनाहि, तए णं से बेसमणे देवे सफेणं जाब वि retariesसुणे २ ता जंभर देवे सहावे २ ता एवं वदासि खिप्पामेव भो देवाशुधिआ । बन्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह साहरित्ता एअमाणत्ति पचष्पिणह, तए णं ते जंभगा देवा बेसमणेणं देवेणं
For P&Pale Cly
~ 847 ~
secseerestsentat
पवक्षस्कारे जिनजन्ममहे कृताभिषेकजि
नानयनं स.
१२३
||४२२॥