________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[३१]
श्रीजम्बू- व्यानि, अत्र च सूत्रे यदुद्देशे प्रथम 'पंच महबयाई' इत्याद्युक्तं निर्देशे तु व्यत्ययेन 'तं०-पुढविकाइए'इत्यादि, तत्क- ४२वक्षस्कारे
द्वीपशा- थमिति नाशङ्कनीयं, यतः पश्चाहुद्दिष्टानामपि षड्जीवनिकायानां प्रस्तुतोपाङ्गे स्वल्पवक्तव्यतया प्रथम प्ररूपणाया श्रीऋषभन्तिचन्द्रीयुक्त्युपपन्नत्वात्, सूचीकटाहन्यायोऽत्रानुसरणीयो, 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति न्यायेन वा स्वत एवेति |
|| प्रमोः श्राया वृत्तिः ज्ञेयं, ननु गृहिधर्मसंविग्नपाक्षिकधर्मावपि भगवता देशनीयौ मोक्षाङ्गत्वात् , यदुक्तम्-'सावजजोगपरिवजणाउ
मण्यादि ॥१५३॥ सबुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥ १॥ [सावद्ययोगपरिवर्जनात् सर्वोत्तम एव
यतिधर्मः। द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः॥१॥] इति, तत्कथमत्र तौ नोक्तौ ?, उच्यते, सर्वसावद्य-1 | वर्जकत्वेन देशनायां यतिधर्मस्य प्रथम देशनीयत्वादत्यासन्नमोक्षपधत्वात् श्रमणसङ्घस्य प्रथमं व्यवस्थापनीयत्वाच्च प्राधान्यख्यापनार्थ प्रथममुपन्यासः, ततो 'व्याख्यातो विशेषार्थप्रतिपत्ति'रितिन्यायादेतत्पुच्छभूतौ तावपि धौ भगवता प्ररूपिताविति ज्ञेय, भगवत्प्ररूपणामन्तरेणान्येषां तत्तद्ग्रन्थेषु तयोः प्ररूपणानुपपत्तेरित्यलं प्रसङ्गेनेति । अथावनध्य-19
शक्तिकवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूतस्य संघस्य सङ्ख्यामाह--'उसभस्स णमित्यादि, सुगम, नवरं 'जस्स जाव-| | इआ गणहरा तस्स तावइआ गणा' [जावइआ जस्स गणा तावइआ गणहरा तस्स । यस्य यावन्तो गणास्तावन्तो 8
॥१५३॥ | गणधरास्तस्य ] इति वचनाद् गणाः सूत्रे साक्षादनिर्दिष्टा अपि तावन्त एव बोध्याः, कचिजीर्णप्रस्तुतसूत्रादर्श 'चङ-10 रासीर्ति गणा गणहरा होत्था' इत्यपि पाठो दृश्यते, तत्र तु चतुरशीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति, गणश्चै
Resesececeaeseseseseseseisenel
दीप
ccccesesekestaesesesesesese
अनुक्रम
[४४]
~309~