________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----------------
---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[३१]
दीप अनुक्रम
मोक्षण क्षेपे मोक्षयति मोचयतीति ] इति व्यक्त, परमसुर्ख-आत्यन्तिकसुखं समापयत्तीति व्युत्पत्तिचक्षात् परमसुखसमाननः 'समापेः समाणः' (श्रीसिद्ध अ० पा०) इति प्राकृतसूत्रेण समानादेशे अनटि प्रत्यये रूपसिद्धिः, निःश्रेयसेत्यत्र । यकारलोपः प्राकृतत्वात्, भविष्यतीति, अथ उत्पन्न केवलज्ञानो भगवान् यथा धर्म प्रावुश्चकार तथा आह-तते ण'-IN मित्यादि, ततः स भगवान् श्रमणानां निर्ग्रन्थानां निन्धीनां च पश्च महानतानि-सर्वप्राणातिपातविरमणादीनि सभा बनाकानि-ईर्यासमित्यादिस्वभावनोपेतानि षट् च जीवविकायान्-पृथिव्यादित्रसान्तान् इत्येवंरूपं धर्म उपविशन विहरतीति सम्बन्धः, यच्च धर्म प्रक्रान्तब्ये पहजीवनिकायकथनमुपकान्तं तज्जीवपरिज्ञानमन्तरेण प्रसपाछनासम्भव || । इति ज्ञापनार्थ, नन्वयं नियमः प्रथमत्रते सम्भवेत् मृषावादविरमणादीनां तु भाषाविभागादिज्ञानाधीनत्वात् न सम्भ| वेदिति, उच्यते, शेषनतानामपि प्राणातिपातविरमणप्रतस्य रक्षकत्वेन नियुक्तत्वात् , महावनस्य वृत्तिवृक्षक्त्, तथाहि
मृषाभाषामभाषमाणो ह्यभ्याख्यानादिविरतो न कुलवध्वादीन् अदत्तमनाददानो धनस्वामिनं सचित्तजलफलादिकं च | 18 मैथुनविरतो नवलक्षपश्चेन्द्रियादीन् परिग्रहविरतः शुक्तिकस्तूरीमृगादींश्च नातिपातयेदिति, अथैतदेव किश्चिब्यक्त्या
विवृणोति, तद्यथा-पृथिवीकायिकान् जीवान उपदिशन् विहरतीति सम्बन्धः, लाघवार्थकत्वेन सूत्रप्रवृत्तेर्देशप्रहणोत् | पूर्णोऽप्यालापको वाच्यः, स चायं-'आउकाइए तेउक्काइए वाउकाइए वणस्सइकाइए तसकाइए'त्ति व्यक्तं, तथा IS पश्च महाव्रतानि सभावनाकानि 'भावनागमेन' श्रीआचाराङ्गाद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणित
[४४]
~308~