________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२],
---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
द्वीपशा
प्रत सूत्रांक [३१]
दीप
श्रीजम्बू कतिर्यग्नरामरस्य पञ्चास्तिकायारमकक्षेत्रखण्डस्य उपलक्षणात् लोकस्य अलोकस्यापि नभःप्रदेशमात्रात्मकक्षेत्रविशेषस्य | वक्षस्कारे | पर्यायान्-कमभाविस्वरूपविशेषान् जानाति केवलज्ञानेन पश्यति केवलदर्शनेन, पर्यायानित्युक्ते द्वयमपि ग्राहा, नहि ||
श्रीऋपमन्तिचन्द्री
प्रमोः श्रापर्याया द्रव्यवियुता भवेयुर्द्रव्यं वा पर्यायवियुतं, तेनाधेयमाघारमाक्षिपतीति, अन्यथा आधेयत्वस्यैवानुपपत्तेः, या पृत्तिः
मण्यादि यथाऽऽकाशस्य, न हि आकाशं काप्यवतिष्ठते तस्याधारमात्ररूपस्यैव सिद्धान्ते भणनात्, अथवा सामान्यत उक्तं सू. ३१ ॥१५२॥ पर्यायाणां ज्ञान व्यक्त्या निरूपयन्नाह-तद्यथा-'आगर्ति' यतः स्थानादागच्छन्ति विवक्षितं स्थानं जीवाः 'गर्ति' | 18| यत्र मृत्वोत्पद्यन्ते 'स्थिति' कायस्थितिभवस्थितिरूपां च्यवन' देवलोकाद्देवानां मनुष्यतिर्यश्ववतरणं 'उपपात'
देवनारकजन्मस्थानं भुक्तं-अशनादि कृतं-चौर्यादि प्रतिसेवितं-मैथुनादि आविःकर्म-प्रकटकार्य रहाकर्म18|| प्रच्छन्नकृतं, 'तं तं कालं'ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् २ काले, वीप्सायां द्विवचनं, मनोवधाकावान् 18 योगान्-करणत्रयव्यापारान् एवमादीन्, जीवानामपि सर्वभावान् , जीवधर्मानित्यर्थः, अजीवानामपि सर्वभावान्18| रूपादिधर्मान् मोक्षमार्गस्य-रत्नत्रयरूपस्य विशुद्धतरकान्-प्रकर्षकोटिप्राप्तान् कर्मक्षयहेतून् भावाम्-ज्ञानाचारादीम्
जानन् पश्यन् विचरतीति गम्यं, कथं च जानन् पश्यन् विचरतीत्याह-एप:-अनन्तरं वक्ष्यमाणो धर्मः खलु अव- M॥१५२॥
धारणे मोक्षमार्गः, सिद्धिसाधकत्वेन मम-देशकस्यान्येषां च-नोवां हित-कल्याण पथ्यभोजनवरित्यर्थः सुखं-अनुMi कूल पेय पिपासो। शीतलजलपानवत् निश्रेयस-मोक्षस्वत्कर:-सकानां हितादीनां कारक इति, सर्वदाखषिमोक्षण
अनुक्रम
[४४]
JNELLimitinा
~307~