________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[३१]
ekseseesesesesesesesesese
कवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदा सम्पादकत्वेन गणाधारभूता इति भावः, 'होत्था' इति अभवन् , 'उसमस्स ण' मित्यादि, ऋषभसेनप्रमुखानि चतुरशीतिः श्रमणसहस्राणि एषा उत्कर्षः-उस्कृष्ट|भागस्तत्र भवा उत्कर्षिकी 'प्रत्यये ङीर्वा (श्रीसिद्ध०अ०९पासू०) इत्यनेन डीविकल्पे रूपसिद्धिः, ऋषभस्य श्रमणसम्पदभवत्, अन वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्य, एवं सर्वत्र योज्यं, 'उसहस्सण'मित्यादि, प्रायः कण्ठ्यानि, नवरं चतुर्दशपूर्विसूत्रे 'अजिनानां छद्मस्थानां 'सबक्खरसन्निवाईणं ति सर्वेषामक्षराणा-अकारादीनां सन्निपाता-यादिसंयोगा अनन्तत्वादनन्ता अपि ज्ञेयतया विद्यन्ते येषां ते तथा, जिनतुल्यत्वे हेतुमाह-'जिणो विव अवितहमित्यादि. |जिन इवावितथं-यथार्थ व्यागृणतां-व्याकुर्वाणाना, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् , चत्वारि सहनाणि | अोष्टमानि च शतानि एषा औरकर्षिकी चतुर्दशपूर्विसम्पदभवत्, 'विउवित्ति वैक्रियलन्धिमन्तः, शेष स्पष्ट, | विपुलमतयो-मनःपर्यवज्ञानविशेषवन्तः द्वादश विपुलमतिःसहस्राणि अधिकारात्तेषामेव पटू शतानि पञ्चाशच्चेत्येवं सर्वत्र योज्यं, वादिनो-वादिलब्धिमन्तः परप्रवादुकनिग्रहसमर्थाः, 'उसमस्स 'मित्यादि, गतौ-देवगतिरूपायां कल्याणं येषां प्रायः सातोदयत्वात्तेषां, तथा स्थिती-देवायूरूपायां कल्याणं येषां ते तथा, अप्रवीचारसुखस्वामि-18
ये श्रमणसहस्रा आसन वे श्रमणपर्षदुत्कृष्ठाऽमवदिति खरूपा वाक्यान्तरवा। २ पर ते (श्रुतकेवलिनो)ऽसंख्यभवनिर्णायकाः यदागमः-'सखाईएदि भवे.' (इति श्रीहीर• वृत्ती)।
दीप अनुक्रम [४४]
~310 ~