________________
आगम
(१८)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४४]
वक्षस्कार [२],
मूलं [३१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्मू
द्वीपशातिचन्द्री -
या वृत्तिः
॥१४८॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
eseved
श्रीऋषभप्रभोः श्रामण्यादि
सू. ३१
च, कायसमितः - प्रशस्त काय व्यापारवान्, मनोगुप्तः - अकुशलमनोयोगरोधकः यावत्पदात् 'वयगुत्ते कायगुत्ते गुत्ते गु- 8 २वक्षस्कारे चिदिए' ति वाग्गुप्त:- अकुशलवागयोगनिरोधकः कायगुप्तः - अकुशलकाय योगनिरोधकः, एवं च सत्प्रवृत्तिरूपाः समित| योऽसत्प्रवृत्तिनिरोधरूपास्तु गुप्तय इति, अत एव गुप्तः सर्वथा संवृतत्वात्, तत्रैव विशेषणद्वारा हेतुमाह-- गुप्तेन्द्रियः शब्दादिष्विन्द्रियार्थेष्वरक्तद्विष्टतया प्रवर्त्तनात्, तथा गुप्तिभिर्वसत्यादिभिर्यलपूर्वकं रक्षितं गुप्तं ब्रह्म-मैथुनविरतिरूपं चरतीत्येवंशीलः, तथा अक्रोधः यावत्करणात् 'अमाणे अमाए' इति पदद्वयं ग्राह्यं, व्यक्तं च, अलोभः, अत्र सर्वत्र स्वल्पार्थे नञ् ग्राह्यः, तेन स्वल्पक्रोधादिभिरित्यर्थः, अन्यथा सूक्ष्मसम्परायगुणस्थानकावधि लोभोदयस्योपशान्तमोहावधि च चतुर्णामपि क्रोधादीनां सत्तायाः सम्भवे तदभावासम्भवात् कुत एवंविध इत्याह- श्रान्तो भवभ्रमणतः प्रस्वान्तः- प्रकृष्टचित्तः उपसर्गाद्यापातेऽपि धीरचित्तत्त्वात् उपशान्त इति व्यक्तं अत एव परिनिर्वृतः सकलसन्तापवर्जितत्वात्, छिन्नश्रोता:- छिन्नसंसारप्रवाहः छिन्नशोको वा निरुपलेपो- द्रव्यभावमलरहितः, अथ सोपमानैश्चतुर्दशविशेषणैर्भगवन्तं विशिनष्टि- 'शङ्खमिवे' त्यत्र प्राकृतशैल्या क्लीवभावस्तेन शङ्ख इव निर्गतमञ्जनमिवाञ्जनं कर्म जीवमालिम्यहेतुत्वात् यस्मात् स तथा जात्यकनकमिव-पोडशवर्णककाञ्चनमित्र जातं रूपं - स्वरूपं रागादिकुद्रव्यविरहाद्यस्य स तथा, आदर्श-दर्पणे प्रतिभाग:-प्रतिविम्बः स इव प्रकटभावः, अयमर्थः- आदर्श प्रतिविम्बितस्य वस्तुनो यथा यथावदुपलभ्यमानस्वभावा नयनमुखादिधर्मा उपलभ्यन्ते तथा स्वामिन्यपि यथास्थितो मनःपरिणाम उपलभ्यते,
Fur Fraterna e C
~ 299~
॥१४८॥