________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ------------------
----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
Recene
प्रत सूत्रांक
[३१]
राणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलजल्लसिंघाण'त्ति, अग्रेतनपदं तु साक्षादेवास्ति, भाषायां
निरवंद्यभाषणे समितः एपणायां-पिण्डविशुद्धौ आधाकर्मादिदोषरहितभिक्षाग्रहणे समितः भाण्डमात्रस्य-उपकरण-18 | मात्रस्योपादाने-ग्रहणे निक्षेपणायां च-मोचने समितः प्रत्युपेक्षणादिकसुन्दरचेष्टया सहित इत्यर्थः, सूत्रे व्यस्ततया पदनि-18 देश आषत्वात् , अथवा आदानेन सह भाण्डमात्रस्य निक्षेपणेति समासयोजना, उच्चारः-पुरीष प्रश्रवणं-मूत्रं खेल:-कफः18 सिंघानो-नासिकामलः जल्ल:-शरीरमलः एषां परि-सर्वेः प्रकारैः स्थापन-अपुनर्ग्रहणतया न्यासः परित्याग इत्यर्थः तत्र भवा पारिष्ठापनिकी, तत्र सुन्दरचेष्टा क्रिया इत्यर्थः, तस्यां समितः-उपयुक्तः,"प्रत्यये जीर्नवा"(श्रीसिद्ध.अ.८पा.३सू.३१) इति प्राकृतसूत्रेण स्वीलक्षणो डीप्रत्ययो विकल्पनीयः, यथा 'ईरियावहिआए विरावणाए' इत्यत्र, एतच्चान्त्यसमितिद्वयं भगवतो भाण्डसिवानाधसम्भवेऽपि नामाखण्डनार्थमुक्तमिति बादरेक्षिकया प्रतिभाति, सूक्ष्मेक्षिकया तु यथा वस्वैषणाया | || असम्भवेऽपि सर्वथा एषणासमितेर्भगवतोऽसम्भवोन, आहारादौ तस्या उपयोगात् , तथाऽन्यभाण्डासम्भवेऽपि देवदूष्य
सम्बन्धिनी चतुर्थसमितिर्भवस्येव, दृश्यते च श्रीधीरस्य द्विजदाने देवदूम्यादाननिक्षेपी, एवं श्लेष्माद्यभावेऽपि नीहार| प्रवृत्तौ पञ्चमीसमितिरपीत्यलं प्रसङ्गेन, तथा मनःसमितः-कुशलमनोयोगप्रवर्तकः वचःसमितः-कुशलवाग्योगप्रवर्तकः, भाषासमित इत्युक्तेऽपि यचःसमित इत्युक्तं तद् द्वितीयसमितावत्यादरनिरूपणार्थ करणत्रयशुद्धिसूत्रे सङ्ख्यापूरणार्थ
१ सूत्रपाठस्य ग्रहस्मानामपि पारिकापनिकाकारस्येवासयतैष युति म बोकः (इति हीर• वृत्ती)।
दीप अनुक्रम [४४]
090020829082929893
~ 298~