________________
आगम
(१८)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
वक्षस्कार [-],
मूलं [-]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्मूद्वीपशान्तिचन्द्री या वृत्तिः
॥ ४ ॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
J Emitim
मङ्गलत्वं स्यात्, न हि लोकेऽपि स्वरूपसता दधिदूर्वादीनां द्रव्यमङ्गलत्वं किन्तु मङ्गलाभिप्रायेण प्रयुक्तानाम्, अन्यथा | तद्विषयकदर्शनस्पर्शनादीनां निर्मूलकतापातात्, इह अस्य शास्त्रस्य फलादि निरूपितं तदनुयोगस्य द्रष्टव्यं तयोः कथचिदभेदादिति ३ । अथेदानीं समुदायार्थश्चिन्त्यते, तत्र समुदायः सामान्यतः शास्त्रसङ्ग्रहणीयः पिण्डस्तद्रूपोऽर्थो वक्तव्यः, | किमुक्तं भवति ? - अवयवविभागनिरपेक्षतया शास्त्रगतं प्रमेयं प्रकटनीयं तच्च वर्द्धमानादिवत् यथार्थनामतो भवति, तत्रैव समुदायार्थपरिसमाप्तेः, न तु पलाशादिवदयथार्थनामतो डित्थादिवदर्थशून्यनामतश्च प्रस्तुते च जम्बूद्वीपप्रज्ञ| तिरितिनाम्नः कः शब्दार्थ इति १, उच्यते, जम्ब्वा-सुदर्शनापरनान्याऽनादृतदेवावासभूतयोपलक्षितो द्वीपो जम्बूद्वी| पस्तस्य प्रकर्षेण- निःशेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन शतिः - ज्ञापनं यस्यां ग्रन्थपद्धती ज्ञष्टिर्ज्ञानं वा यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिः, अथवा जम्बूद्वीपं प्रान्ति पूरयन्ति स्वस्थित्येति जम्बूद्वीपप्राः जगतीवर्षवर्षधराद्यास्तेषां ज्ञप्तिर्यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिरिति सान्वर्थशास्त्रनामप्रतिपादनेन जम्बूद्वीपप्रज्ञयाः | पिण्डार्थो दर्शितः, अत एवाभिधेयशून्यतामाकलयन्तस्सन्तोऽत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसूचापि कृतैव, नामनिक्षेपचिन्ता तु द्वितीयानुयोग योजनायां करिष्यत इति समुदायार्थः ४ । तथैवानुयोगद्वाराणि वाच्यानि, तथाहिप्रस्तुताध्ययनस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति - उपक्रमो निक्षेपोऽनुगमो नयश्च तत्र अनुयोजनमनुयोगः - सूत्रस्यार्थेन सह सम्बन्धनं, अथवाऽनुरूपोऽनुकूलो वा योगो-व्यापारः सूत्रस्थार्थप्रतिपादनरूपोऽनुयोगः, आह
Fur Fate &PO
प्रास्ताविक -कथनं, 'जम्बूद्वीपप्रज्ञप्ति' शब्दस्य अर्थकथनं, अनुयोग-कथनं
~ 11~
अनुयोगफलादि.
॥ ४ ॥