________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [-].---...............--
------ मूलं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्राक
बापुंजोजणमणुजोगो सुअस्स णियएण जमभिहेएण । वावारो पा जोगो जो अणुरूवोऽणुकूलो वा ॥१॥" इति, बदा अर्थापेक्षया अणोः-लघोः पश्चाज्जाततयां वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो-व्यापारस्तत्सम्बन्धो वाऽणुबोगोऽनुयोगो वेति, आह च-"अहेवा जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स । अभिधेये वाबारो जोगो तेणं व संबंधो ॥१॥"सि, तस्य द्वाराणीव द्वाराणि-प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरदृष्टान्तश्चात्र, यथा हि अकृतद्वारकं पुरमपुरमेव, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च स्यात् , चतुर्मूलद्वारं तु प्रतिद्वारानुगत | सुखाधिगर्म कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञध्यध्ययनपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगर्म भवति एक-1 द्वारानुगतमपि च दुरधिगर्म समभेदचतुर्दारानुगतं तु सुखाधिगम कार्यानतिपत्तये च स्यादतः फलेपहिरोपन्यास इति ५। तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तनेदाः ६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः ||व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, ISI
उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधना, उपक्रम्यतेऽस्मादिति वा विनेयविनया| दित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः-उपक्रमानीतव्याचि
१ अनुयोजनमनुयोगः श्रुतस्य (सूत्रस्य ) निजकेन यदभिधेयेन । व्यापारो वा बोगो योऽनुरूपोऽनुकूलो वा ।। १ ॥ २ अथवा मदर्थतः स्तोकपश्चाद्भावाभ्यां | | सूत्रमा (अनु) तस्य । भनिधेये व्यापारी योगस्तेन वा संबन्धः॥१॥
दीप
Roces0000000
Bass9900000says:095
अनुक्रम
अनुयोग-कथनं एवं फलादि, उपक्रम-'निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्थाः, भेदाः इत्यादिः
~ 12~