SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१], .........................--- प्राभतप्राभता८1. ........................... मल २०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०] नोत्तराणि ३०५, पतेषां मध्ये उपरितनाः पञ्चत्रिंशदेकषधिभाया प्रक्षिप्यन्ते, जातानि बीपि शतामि चत्वारिंशवधि गानि ३४०, एतेषां वर्गो विधीयते, वर्गपित्वा प दशभिर्गुणनात् ततो जास एकक एकक पक्षका बस्त्रीणि शून्यानि ११५९०.०, तत एषां वर्गभूलानयने लब्धानि दश शतानि पञ्चसमत्यधिकानि १०७५, एतेषां योजवान बनार्थमेकपा भागे हते लब्धानि सप्तदश योजनानि अत्रिंशकपष्टिभामा योजनस्य १७६०, एतत्पूर्वमण्डलपरिरयपरिमाणेऽधिकरवेग है प्रक्षिप्यते, ततो यथोक्तमधिकृतमण्डलपरिरयपरिमाणं भवति, किश्चिविशेषोनता च किश्चिदूनत्रयोविंशत्या एकपष्टिभाग-2 रूनला द्रष्टव्या, 'तया पांदिवसरापमाणं तह घेव' तदा-द्वितीयमण्डलधारचरणकाले दिवसरात्रिप्रमाणं तथैव-12 माग्वत् ज्ञातव्यं, तयम्-तया णं अद्वारसमुकुसे विक्से हवा दोदि एगद्विभागमुहत्तेहि ऊणे दुवाससमु.। हुत्ता राई भषति दोहि एगविभागमुडुत्तेहिं अहिया, 'से मिक्सममाणे इत्यादि, ततः सूर्यो द्वितीयस्मारमण्डलादुक्ताकारेण निष्कामन् मक्संवत्सरसरके द्वितीयेऽजोरात्रे 'अभितरं तचंति सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डल मुपसङ्कम्य चार चरलि, 'ता जया व्यमित्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसङ्कम्ब चार दाचरति तदा सत्तृतीयं मण्डलपद अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन नवनवतिर्योजनसहस्राणि षट् योजना शताब्येकपञ्चाशदधिकानि बबाहिभागा योजनख ९९१५१ आयामविष्कम्भेन-आयामविष्कम्भाश्या, तथाहिप्रायिवाचापि पूलमालविकम्भायामपरिमाणात् पञ्च योजनानि पञ्चम्किपष्टिभान योजनस्साधिकत्वेन प्राप्यन्ते, ततो थोकम्म्यामविष्कम्भपरिसायं भवति बीवियोजनमतसहवाणि पदम बहाफिएवं पञ्चविंशत्यधिक योजना दीप अनुक्रम [३४] ~88~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy