SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [८], --------- ----- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञ- ठिवृत्तिः (मल०) प्रत प्रामृत ॥४०॥ सूत्रांक [२०] हवाणि पद शतानि चारिंगरपिचनि १९१४०, पतेषां पा विधीयते, जातो नवको नवको बिकोऽहक एककोशिको नक्कर डोरेशून्ये ९९२८१२९१.०, तसो दशभिर्युषचे जातमेकमधिकं शून्य ९९२८१२९५०००, अलबर्गमूलानयनेन स यथोकं परिस्यप्रमाणं, शेषं सिधति द्विक पककोऽष्टक शून्यं सप्तको नवकः २१८०७९ पतत् त्व, लिया गमित्याविना रात्रिदिवपरिमाण सुगम । 'से निक्खममा' इत्यादि, स सूर्यः सर्वाभ्यन्तराममण्डलामागुरुप्रकारेण विष्काम नई संवत्सरमाददानो नवस्य संवत्सरस्व प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीय मण्डलमुपसहायडू चारं चरति तन यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्कम्य चार चरति तदा तन्मण्डलपदमष्टाचयारिंशदेकर हिवागायोजनस्य बाइस्येन, नवनवतियोंजनसहस्राणि षट् शतानि पश्चचत्वारिंशदधिकानि पञ्चविंशचकषष्टिभागा योजनस्थायामविष्कम्भाभ्यां, तथाहि-एकोऽपि सूर्यः सर्वाभ्यस्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्वापरेच योजने बहिरवष्टभ्य द्वित्तीये मण्डले चारं चरति द्वितीयोऽपि, ततो द्वयोर्योजनयोरष्टाचत्वारिंशतकपष्टिभामानां योजनख द्वाभ्यां गुणने पक्ष बोजवानि पञ्चविंशकपष्टिभागा योजनस्पति भवति, एतत्प्रथममण्डलविष्कम्भपरिमाणे[धिकत्वेन प्रक्षिप्यते, तसो भवति यथोक वितीयमण्डलविष्कम्भायामपरिमाणमिति, तत्र त्रीणि योजनशतसहस्राणि परदश सहमाणि पच समोत्तरं बोजनमतं किचिद्विशेषाधिक परिरयेपा प्रज्ञलं, तथाहि-पूर्वमण्डलविष्कम्भायामपरिमाणादस्य मण्डलस्य निकम्भायासपरिमाणे पञ्च योजनानि पञ्चत्रिंशचैपष्टिभागा योजनस्थाधिकल्वेन प्राप्यन्ते, सतोऽस्व राशेः पृथक परिरक्परिमाथमानेतव्यं, तब पच योजनान्येष्टिभागकरणार्थमेकका गुण्यन्ते, जातानि चीणि शतानि दीप अनुक्रम [३४] ॥४०॥ ~87~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy