SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१], ............-- प्राभतप्राभता८1. -------------------- मलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रशसिवतिः (मल.) प्रत सूत्रांक ॥४१॥ [२०] दीप परिक्षेपेण प्रज्ञप्तं, तथाहि-पूर्वमण्डलादस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकवष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ४१ प्राभृते ततो यथोक्तमत्रायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिरयपरिमाण सप्तदश योजनानि अष्टात्रिंशच एकप-ल [ष्टिभागा योजनस्य, एतनिश्चयनयमतेन, परं सूत्रकृता व्यवहारनयमतमवलम्ब्य परिपूर्णान्यष्टादश योजनानि विवक्षि- प्राभृतं तानि, व्यवहारनयमतेन हि लोके किशिदूनमपि परिपूर्ण विवक्ष्यते, तथा यदपि पूर्वमण्डलपरिरयपरिमाणे किश्चिदूनत्वमुक्तं तदपि व्यवहारनयमतेन परिपूर्णमिव विवक्ष्यते, ततः पूर्वमण्डलपरिरयपरिमाणे अष्टादश योजनान्यधिकस्वेन प्रक्षिप्यन्ते इति भवति यथोक्तमधिकृतमण्डलपरिरयपरिमाणं, 'तया णं दिवसराई तहेव' इति तदा तृतीयमंडलचा-1 रचरणकाले दिवसरात्री तथैव प्रागिव वक्तव्ये, तच्चैवम्-तया णं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगठिभागमुहु-1 सेहि ऊणे दुवालसमुहुत्ता राई भवति चउहि एगडिभागमुहुत्तेहि अहिया, 'एवं खल्वि'त्यादि, एवं-उक्तप्रकारेण खलु & निश्चितमेतेनोपायेन प्रत्यहोरात्रमे कैकमण्डलमोचनरूपेण निष्कामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सामन्| सामन् एकैकस्मिन् मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्येवंपरिमाणां विष्कम्भवृद्धिमभिव-14 आर्द्धयन्नभिवर्द्धयन् एकैकस्मिन्नेतन्मण्डले अष्टादश अष्टादश योजनानि परिरयवृद्धिमभिवर्द्धयन्नभिवर्धयन इहाष्टादश अष्टादशेति व्यवहारत उक्तं, निश्चयनयमतेन तु सप्तदश सप्तदश योजनानि अष्टात्रिंशतं चैकषष्टिभागा योजनस्येति द्रष्टव्यं, एतच्च प्रागेव भावितं, न चैतत्स्वमनीषिका विजृम्भितं, यत उक्तं तद्विचारप्रक्रमे एव करणविभावनायां-'सत्तरस जोयणाई अद्वतीसं च एगहिभागा १७६६ एयं निच्छएण संववहारेण पुण अट्ठारस जोयणाई' इति प्रथमषण्मासपर्य अनुक्रम [३४] 45-%94564594 ॥४१॥ ~89~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy