________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१], ---------------- प्राभृतप्राभृत [६], --------------- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूयप्रज्ञ- सिवृत्तिः (मल.)
प्रत
सुत्रांक
॥३२॥
[१८]
M
अहारसमुहत्ते दिवसे भवति दोहिं एगहिभागमुहत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगडिभा-1 गमुक्षुत्तेहिं अहिया । से णिक्खममाणे सरिए दोचंसि अहोरसि अभितरं तथं मंडल उपसंकमित्ता चारं|
६प्राभृतचरति, ता जया णं मूरिए अम्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं पणतीसं च एगट्ठिभागे
प्राभूत जोयणस्स दोहिं राइदिएहि विकंपहत्ता चारं चरति, तता णं अट्ठारसमुहत्ते दिवसे भवति चाहिं एगहि-1 भागमुहुत्तेहिं ऊणे दुवालसमुहत्ता राई भवति चाहिं एगद्विभागमुहत्तेहिं अधिया, एवं खलु एतेणं उबाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ दो जोयणाई अडतालीसं च एगहिभागे जोयणरस एगमेगं मंडलं एगमेगेणं राइदिएणं विकम्पमाणे २ सबबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तता गं सबभंतरं मंडलं पणिहाय एगेणं तेसीतेणं राईदियसतेणं पंचदसुत्तरजोयणसते विकंपइसा चारं चरति, तता णं उत्तमकट्ठपत्ता उचोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमछम्मासस्स पजवसाणे, से य पविसमाणे सरिए दोचं छम्मासं अयमाणे पढमंसि अहोरतसि बाहिराणतरं मंडलं उवसंकमित्ता चारं चरति ता जताणं सूरिए वाहिराणंतरं मंडलं उचसंक- ॥३२॥ मित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगडिभागे जोयणसए एगेणं राइंदिएणं विक-श म्पइत्ता चारं चरति, तता णं अट्ठारसमुहुत्ता राई भवति, दोहिं एगविभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ते ।
दीप अनुक्रम
E
%
[३२]
REKHA
~71~