________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
ANGREGASC★
सूत्रांक [१८]
दीप
ता अहातिजाई जोयणाई एगमेगेणं राईदिएणं विकंपइत्ता २ सरिए चारं चरति, एगे एवमाहंसु २, एगे पुण| एवमाहंसु ता तिभागूणाई तिन्नि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ मूरिए चारं चरति, एगे एव-| मासु ३, एगे पुण एवमाहंसु-ता तिणि जोयणाई अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं, राईदिएणं विकंपहत्ता २ सूरिए चारं चरति, एगे एवमासु ४, एगे पुण एवमाहंसु-ता अदुहाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २सूरिए चारं चरति, एगे एवमासु ५, एगे पुण एवमाहंसु, ता घउ-1 भागूणाई चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ मूरिए चारं चरति एगे एवमाहंसु ६, एगे पुण एवमाहंसु-ता चत्तारि जोयणाई अद्धवावण्णं च तेसीतिसतभागे जोयणस्स एगगेगेणं राइदिएणं विक-1 पइत्ता २ सूरिए चारं चरति एगे एबमाहंसु ७। वयं पुण एवं वदामो ता दो जोषणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरति, तत्थ णं को हेतू इतिवदेजा, ता अपण्णं जंबुद्दीवे २ जाव परिक्खेवेणं पन्नत्ते, ता जता णं सरिए सबभंतरं मंडलं उयसं-XI कमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं संबच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणतरं मंडलं उचसंकमित्ता चारं चरति, ता जया णं सूरिए अभितराणंतरं मंडलं वसंकमित्ता चार चरति तदा णं दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगणं राइदिएणं विकंपइत्ता चारं चरति, तता णं
अनुक्रम
4%
[३२]
9446
~ 70~