________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [५], --------- ----- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूर्यप्रज्ञतिवृत्तिः (मल) ॥३१॥
सूत्रांक
[१७]
दीप अनुक्रम [३१]
उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, सर्वजघन्या द्वादशमुहूर्त्ता रात्रिः, 'एवं सववाहिरेवित्ति एवं सर्वाभ्यन्तरम- १प्राभृते. & ण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, स चैवम्-'जया णं सबबाहिरं मंडलं उवसंकमित्ता चारं चरई',
५प्राभूत
प्राभूत इति, नवरमिति सर्वबाह्यमण्डलगतादालापकादस्यालापकस्य विशेषोपदर्शनार्थः, तमेव विशेषमाह-'तया णं लवण-12 समुदं तिन्नितीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई|४ भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवई' इति, इदं च सुगर्म, क्वचित 'सवबाहिरेवी' त्यतिदेशमन्तरेण सकलमपि सूत्रं साक्षाल्लिखितं दृश्यते, गाहाओ भाणियवाओं' अत्रापि काश्चन प्रसिद्धा विवक्षितार्थसङ्घाहिका गाथाः सन्ति ता भाणितव्याः, ताश्च सम्प्रति व्यवच्छिन्ना इति न कथयितुं व्याख्यातुं वा शक्यन्ते, यथासम्प्रदाय वाच्या इति ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभृतस्य प्राभृतप्राभृतं ५ समाप्तं | तदेवमुक्तं पञ्चमं प्राभृतप्राभृत, सम्प्रति षष्ठं वक्तव्यं, तस्य चायमर्थाधिकार:-कियन्मानं क्षेत्रमेकेन रात्रिन्दिवेन सूर्यो| विकम्पते इति, ततस्तद्विषयं प्रश्नसूत्रमाह- ता केवतियं (A) एगमेगेण रातिदिएणं विकंपइत्ता २ मूरिए चार चरति आहिनेत्ति वदेजा, तत्थ खलु IP॥३१॥ इमाओ सत्त पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता दो जोयणाई अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति, एगे एवमासु १, एगे पुण एवमाहंसु
अत्र प्रथमे प्राभूते प्राभृतप्राभृतं- ५ परिसमाप्तं
अथ प्रथमे प्राभृते प्राभूतप्राभृतं. ६ आरभ्यते
~69~