________________
आगम
(१७)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम [३०]
चन्द्रप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृत [१],
प्राभृतप्राभृत [५]
मूलं [१६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
'एवं सङ्घमाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, नवरं जम्बूद्वीपस्थाने 'अवद्धलवणसमुदं ओगाहिता' इति वक्तव्यं तचैवम्- 'जया णं सूरिए सङ्घबाहिरं मंडल उवसंकमित्ता चारं चरइ, तया णं अवङ्कं लवणसमुद्दे ओगाहित्ता चारं चरति, तथा णं राईदियप्पमाणउच्भासगत्ति' 'तथा ण'मिति वचनपूर्वकं रात्रिन्दिवपरिमाणं जबूद्वीपापेक्षया विपरीतं वक्तव्यं, यज्जम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेर्द्रष्टव्यं यद्रात्रेस्तद्दिवसस्य, तञ्चैवम्- 'तथा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्ने दुवालसमुहन्ते दिवसे भवह', एवमुत्तरसूत्रेऽप्यक्षरयोजना भावनीया । तदेवं परतीर्थिकप्रतिपत्ती रूपदर्श्य सम्प्रत्येतासां मिथ्याभावोपदर्शनार्थ स्वमतमुपदर्शयति
वयं पुण एवं बदाम, ता जया णं सूरिए सकभंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति, तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सबबाहिरेवि, णवरं लवणसमुहं तिष्णि तीसे जोयणसते ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जण्णए दुबालसमुहुत्ते दिवसे भवति, गाथाओ भाणितवाओ । (सूत्रं १७ ) पढमस्स पंचमं पाहुडपाहुडं ॥ १-५ ॥
"वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञानदर्शना 'एवं' वक्ष्यमाणप्रकारेण वदामः, तमेत्र प्रकारमाह--यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्गम्य चारं चरति तदा जम्बूद्वीपमशीत्यधिकं योजनशतमवगाह्य चारं चरति, तदा चोचमकाष्ठा प्राप्त
Eucation International
For Parts Only
~68~