SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [५], -------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञतिवृत्तिः प्रत (मल.) सूत्रांक -- [१६] दीप अनुक्रम [३०] जघन्यो द्वादशमुहूत्तों दिवसः, अत्रैवोपसंहारमाह-एगे एवमाहंसु'४, एके पुनः पञ्चमास्तीर्थान्तरीया एवमाहुः-न किश्चित् १ प्राभृते द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, अनार्य भावार्थः यदापि सर्वाभ्यन्तरं मण्डलमुपसङ्कग्य सूर्यश्चारं चरति ५ग्राभूत तदापि न किमपि जम्बूद्वीपमवगाहते, किं पुनः शेषमण्डलपरिश्रमणकाले, यदापि सर्ववाद्यं मण्डलमुपसङ्क्रम्य सूर्यश्चार प्राभृतं चरति तदापि न लवणसमुद्रं किमप्यवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, किन्तु द्वीपसमुद्रयोरपान्तराल एव | सकलेवपि मण्डलेषु चार घरति, अनोपसंहारमाह-'एगे एवमाहंसु' ५। तदेवमुक्का उद्देशतः पथापि प्रतिपत्तयः, सम्प्रत्येता एव स्पष्टं भावयति| 'तस्थ जेते एवमाहंसुइत्यादि, प्रायः समस्तमपीदं व्याख्याताई सुगम च, नवरं 'चोत्तीसेवित्ति एवं त्रयत्रिंशदधिक-15 योजनशतविषयप्रतिपत्तिवत् चतुर्विंशे शते या प्रतिपत्तिस्तस्यामालापको वक्तव्यः, स चैवम्-'तस्थ जे ते एवमाहंसु एगं| जोयणसहस्सं एगं च चउतीसं जोयणसयं दीवं समुई वा ओगाहित्ता चार चरइ, ते एवमासु जयाणं सूरिए सबभतरं मंडलं उवसंकमित्ता चार चरति तया णं जंबुद्दीवं एग जोयणसहस्समेगं च चोत्तीसं जोयणसयं ओगाहित्ता चारं चरह, तयाणं | उत्तमककृपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवइ, जहनिया दुवालसमुहत्ता राई भवइ, ता जया णं सूरिए सबबाहिरं मंडलं | उवसंकमित्ता चारं चरइ, तया णं लवणसमुदं एग जोयणसहस्सं एगं चोत्तीस जोयणसयं ओगाहित्ता चारं चरति, तयाणं उत्तमकद्वपत्ता उक्कोसिया अद्वारसमुहुत्ता राई भवति जहन्नए दुवालसमुहत्ते दिवसे भवई' 'पणतीसे वि एवं चेव भाणिय' एवमुकेन प्रकारेण पञ्चत्रिंशदधिकयोजनशतविषयायामपि प्रतिपत्ती सूत्रं भणितव्य, तच सुगमस्वारस्वयं भावनीय ॥ ~67~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy