SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [६], ------------------- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१८] दीप अनुक्रम दिवसे भवति दोहिं एगहिभागेहिं मुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोसि अहोरत्तंसि बाहिरतमंसि मंडलंसि उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तया णं सरिए बाहिरतचं मंडलं उचसंकमित्ता चारं चरति, तया णं पंच जोयणाई पणतीसं च एगहिभागे| जोयणस्स दोहिं राइदिएहि विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सरिए ततोऽणंतरातो तयाणंतरं च णं मंडलं संकममाणे २ दो जोयणाई अडयालीसं च एगहिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सबभंतरं मंडलं उवसंकमित्ता चार चरति, ता जया णं सूरिए सववाहिरातो मंडलातो सच्चभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सबबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राईदियसतेणं पंचसुत्तरे जोयणसते विकंपइत्ता चार चरति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोचे छम्मासे एस णं दोबस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संबच्छरे एस णं आदिचरस संवच्छरस्स पज्जवसाणे (सूत्रं १८) छ8 पाहुडपाहुडं ॥१-६॥ HI 'ता केवइयं ते एगमेगेण राईदिएणं विकंपइत्ता इत्यादि, ता इति पूर्ववत् , कियत्प्रमाणं क्षेत्रमिति गम्यते, 'एग-2 मेगेणं' ति अन प्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽयमर्थः-एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्प्य वि-13 कम्पनं नाम स्वस्वमण्डलाद्भहिरवष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्यः-आदित्यश्चारं चरति, चारं चरन् आख्यात इति ॐ%25-2564640 SEASESS [३२] ~ 72 ~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy