SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [३] दीप अनुक्रम [११५] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१५], प्राभृतप्राभृत [-] मूलं [८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः ॥२४७॥ ॐ श्रीण्येव शतानि सप्तषष्ट्यधिकानि १६७, तैर्मध्यो राशिर्गुण्यते जाताश्चतस्रः कोटयो द्वे लक्षे षण्णवतिः सहस्राणि पट् शतानि ४०२९६६०० तेपामाद्येन राशिना एकविंशतिः सहस्राणि नव शतानि षष्ठ्यधिकानीत्येवंरूपेण भागो हियते लब्धान न्यष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५ एतावतो भागान्नक्षत्रं प्रतिमुहूर्तं गच्छति । तदेवं यतञ्चन्द्रो यत्र तत्र वा मण्डले एकैकेन मुहूर्त्तेन मण्डलपरिक्षेपस्य सप्तदश शतानि अष्टषष्ट्यधिकानि भागानां गच्छति सूर्योऽष्टादश शतानि त्रिंशदधिकानि नक्षत्रमष्टादश शतानि पञ्चत्रिंशदधिकानि ततश्चन्द्रेभ्यः शीघ्रगतयः सूर्याः सूर्येभ्यः शीघ्रगतीनि नक्षत्राणि, प्रहास्तु वक्रा३ नुवक्रा दिगतिभावतोऽनियतनतिप्रस्थानास्ततो न तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणा कृता, उक्तं च- "चंदेहिं सिधयरा सूरा सूरेहिं होंति नक्खत्ता | अणिययगइपत्थाणा हवंति सेसा गहा सवे || १ || अहारस पणती से भागसए गच्छई मुहु| तेणं । नक्खत्तं चंदो] पुण सत्तरस सए उ अडसठे ॥ २ ॥ अट्ठारस भागसए तीसे गच्छइ रवी मुहुत्तेण । नक्खत्तसी मछेदो सो चेव इहंपिं नायबो || ३ ||" इदं गाधात्रयमपि सुगमं, नवरं नक्षत्रसीमाछेदः स एव अत्रापि ज्ञातव्य इति किमुक्तं भवति । अत्रापि मण्डलमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तव्यमिति ॥ सम्प्रत्युक्त स्वरूपमेव चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयं विशेषं निर्द्धारयति- सूर्यप्रज्ञविवृत्तिः ( मल० ) Education International ता जया णं चंद गतिसमावणं सूरे गतिसमावण्णे भवति, से णं गतिमाताएं केवतियं विसेसेति ?, याच ट्टिभागे विसेसेति, ता जया णं चंद गतिसमावण्णं णक्खसे गतिसमावण्णे भवइ से णं गतिमाताए केव तियं विसेसेह ?, ता सत्तट्ठि भागे विसेसेति, ता जता णं सूरं गतिसमावणं यखत्ते गतिसमावण्णे भवति For Penal Use Only ~ 501~ १५ प्राभृते चन्द्रादीनां गवितारत म्यं सू ८४ ॥२४७॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy