SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [८३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत RECOR सूत्राक [८३] दीप सायद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां एकैकन परिपूर्णेन मण्डलेनेति भावः किं लभामहे !, राशित्रयस्थापना १८३५ । १८३०॥ अवान्त्येन राशिना मध्यराशेर्गुणनं जातानि पत्रिंशच्छतानि पश्यधिकानि ३६६० तत आयेन राशिना १८३५ ।। |भागहरणं लब्धमेकं रात्रिन्दिवं १ शेषाणि तिष्ठन्त्यष्टादश शतानि पश्चविंशत्यधिकानि १८२५, ततो मुहू नयनार्थमेतानि | त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५०, तेपामष्टादशभिः शतैः पश्चत्रिंशदधिर्भागे हुते लब्धा एकोनत्रिंशन्मुहूर्ताः २२, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनो राशिः त्रीणि दातानि सप्तोत्तराणि ३०७ छेदकराशिस्त्रीणि शतानि सप्तपश्चाधिकानि ३६७, तत आगतमेकं रात्रिन्दिमेकस्य च रात्रिन्दिवस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तषष्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्त राणि १ ॥ २९॥ ३४ ॥ इदानीमेतदनुसारेण मुहुर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिये त्रिंशन्मुहूर्ताः ३० तेषु उपरितना 13एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्ताना, ततः सा सवर्णनाथ त्रिभिः शतैः सप्तपश्यधिकैर्गुण्यते, गुण-| यित्वा चोपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, जातान्येकविंशतिः सहस्राणि नव शतानि पश्यधिकानि | २१९६०, ततखराशिक-यदि मुहूर्त्तगतसप्तपश्यधिकत्रिशतभागानामेकविंशत्या सहौनयभिः शतैः षष्पधिकैरेकं शतस-14 हस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यते तत एकेन मुहूर्तेन किं लभामहे ?, राशित्रयस्थापना।२१९६०।१०९८००। 14। अत्राघो राशिर्मुहुर्तगतसप्तपश्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तषष्पधिकैगुण्यते जातानि | अनुक्रम [११५] XEX ~500~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy