SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [८३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूयप्रज्ञ प्रत सूत्राक [८३] दीप त्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिक २२१, ताभ्यां मध्यो राशिर्गुण्यते, जाते द्वे कोव्यी द्विचत्वारिंशल्लक्षामाभृते तिवृत्तिःला पञ्चषष्टिः सहन्नाण्यष्टौ शतानि २४२६५८००, तेषां त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि चन्द्रादीनां (मल०) सप्तदश शतानि अष्टपश्यधिकानि १७६८, एतावतो भागान् यत्र तत्र या मण्डले चन्द्रो मुहूर्तेन गच्छति, 'ता एगमे- गतितारत |गणे'त्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति ?, भगवानाह-'ताजं ज'मित्यादि, म्य सूद ॥२४६॥ यत् यत् मण्डलमुपसङ्कग्य सूर्यश्चारं चरति तस्य तस्य मण्डलसम्बन्धिनः परिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशदमाधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैश्छित्त्वा, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकबलात्, तथाहि-यदि षष्ट्या मुहत्तरेक शतसहनमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान लभामहे !, राशित्रयस्थापना ६०1१०९८०० ११ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् , ततस्तस्यायेन राशिना पष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति, 'ता एगमेगेण मित्यादि, |ता इति पूर्ववत्, एकैकेन मुहूत्र्तेन कियतो भागान् मण्डलस्य नक्षत्रं गच्छति ।, भगवानाह-'ताज जमित्यादि, यत् यत् आत्मीयमाकालप्रतिनियतं मण्डलमुपसङ्कम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परि-II २४६॥ | धेरष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानयत्या च शतैश्छित्वा, इहापि प्रथमतो मण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्त्तगतिपरिमाणभावना, तन्त्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिक अनुक्रम [११५] RECE ~ 499~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy