SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [३] दीप अनुक्रम [११५] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [८३] .. आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राभृत [१५], मुनि दीपरत्नसागरेण संकलित.... Education Internationa रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां एकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते १, राशित्रयस्थापना- १७६८ । १८३० । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेर्गुणनं, जातानि पत्रिंशत्सहस्राणि षष्ट्यधिकानि ३६०६०, तेषामाद्येन राशिना भागहरणं, लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं १२४, तत्रैकेकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२० तेषां सप्तदशभिः शतैरष्टषष्ट्यधिकैः भागे हृते लब्धौ द्वौ मुहतों, ततः शेषच्छेद्यराशिच्छेदकराश्योर एकेनापवर्त्तना जातभ्छेद्यो राशि स्त्रयोविंशतिः छेदकराशिर्दे शते एकविंशत्यधिके, आगतं मुहर्त्तस्यैकविंशत्यधिकशतद्वयभागांस्त्रयोविंशतिः, एतावता | कालेन द्वे अर्द्धमण्डले परिपूर्ण चरति, किमुक्तं भवति ? - तावता कालेन परिपूर्णमेकं मण्डलं चन्द्रश्चरति, तदेवं मण्डलकालपरिज्ञानं कृतं साम्प्रतमेतदनुसारेण मुहूर्त्तगतिपरिमाणं चिन्त्यते तत्र ये द्वे रात्रिन्दिये ते मुहूर्त्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्त्ताः ६०, तत उपरितनौ द्वौ मुहूर्ती प्रक्षिप्तौं जाता द्वाषष्टिः ६२, एपा सवर्णनार्थं द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते गुणयित्वा चोपरितना त्रयोविंशतिः क्षिप्यते जातानि त्रयोदश सहस्राणि सप्त शतानि | पञ्चविंशत्यधिकानि १३७२५, एतत् एकमण्डलकालगत मुहूर्त्तसत्कै कविंशत्यधिकशतद्वयभागानां परिमाणं, ततस्त्रैराशिककम्मविसरो - यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एक | शतसहस्रमष्टानवतिः शतानि लभ्यन्ते तत एकेन मुहूर्त्तेन किं लभामहे ?, राशित्रयस्थापना । १३७२५ । १०९८०० । १ । । इहाद्यो राशिर्मुहूर्त्तगतैकविंशत्यधिकशतद्वयभागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेककलक्षणो द्वाभ्यां शताभ्यामेकविंश For Penal Use Only ~ 498~ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy