SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१२], -------------------- प्राभूतप्राभृत [-1, ---------- ------ मूलं [७६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: 19- 04 प्रत सूत्रांक [७६] दीप द्वाषष्ट्या गुण्यते जातानि चतुर्विंशतिः शतानि अष्टादशाधिकानि २४१८ तेषां सप्तषष्ट्या भागो दियते लब्धाः पत्रिंशत् | दापष्टिभागाः शेषासिष्ठन्ति पद से च एकस्य च द्वापष्टिभागस्य सत्काः सप्तपष्टिभागाः एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते, तदेयमुक्तो ध्रुवराशिः, सम्प्रति करणमाह-'आउद्दीहि'इत्यादि, यस्यां यस्यामागृती नक्ष बयोगो ज्ञातुमिप्यते तथा तया आवृत्त्या एकोनिकया-एकरूपहीनया गुणितोऽनम्तरोक्तस्वरूपो भवेत् थावान् एततिन्महगुणित-मुहूर्तपरिमाण, अत आय वक्ष्यामि शोधनकं, अत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह-'अभिहस्से -1 त्यादि, अभिजितः-अभिजिन्नक्षत्रस्य शोधनक नव मुहर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिद्वापष्टिभागाः एकस्य च द्धप-1 प्टिभागस्य सत्काः सप्तपष्टिच्छेदकृताः समयाः-परिपूर्णाः षट्पष्टिभागाः, कथमेतस्योत्पत्तिरिति चेत् , उच्यते, इहाभिजि-IN | तोऽहोरात्रसरका एकविंशतिः सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहुर्ता इति मुहूर्तभागकरणा सा एक। विंशतिः त्रिंशता गुण्यत्ते, जातानि पटू शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहूर्त शेषास्तिष्ठन्ति सप्तविंशतिः, ते द्वापष्टिभागकरणार्थ द्वापल्या गुण्यन्ते, जातानि पोडश शतानि चतुःसप्तत्यधिकानि M|१६७४, तेषां सप्तपट्या भागे हते लब्धाश्चतुर्विंशतिषिष्टिभागाः, शेषास्तिष्ठन्ति पदपष्टिः, ते च एकस्य द्वापष्टिभागस्य ।। सरकाः सप्तपष्टिभागाः, सम्पति शेषनक्षत्राणां शोधनकान्युच्यन्ते-'उगुणदृ'मित्यादि गाथात्रयं, एकोनषष्ठयधिक पर प्रोष्ठपदा-उत्तरभन्नपदा, किमुक्तं भवति !-एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्र.गि शुद्धपन्ति, तथाहि-नय मुहर्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पञ्चदश शतभिपजः त्रिंशत् पूर्वभद्रपदायाः || अनुक्रम [१०८] ~ 452~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy