SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७६] ॥२२२॥ दीप सूर्यप्रज्ञ-शस्योत्पत्तिरिति चेत् , उच्यते, इह यदि दशभिः सूर्यायनैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकेन सूर्यायनेन किं १२माभृते प्तिवृत्तिःलभामहे !, राशित्रयस्थापना-१० । ६७।१। अत्रान्त्येन राशिना एककेन मध्यस्य राशेः सप्तषष्टिलक्षणस्य गुणना आवृत्तयः (मल.) एकेन च गुणितं तदेव भवतीति जाता सप्तषष्टिः ६७ तस्य दशभिर्भागहारे लन्धाः षट् पर्यायाः एकस्य च पर्योथस्य || सू७६ सप्त दशभागास्तद्गतमुहर्तपरिमाणमधिकृतगाथायामुपन्यस्त, कथमेतदवसीयते अर्थतावन्तस्तत्र मुहर्ता इति चेत्, उच्यते, त्रैराशिककर्मावतारबलात् , तथाहियदि दशभिर्भागः सप्तविंशतिदिनानि एकस्य च दिनस्य एकविंशतिः सप्तपष्टिभागा लभ्यन्ते ततः सप्तभिर्भागः किं लभामहे !, राशिवयस्थापना-१० ॥ २७-२८-७ । अत्रान्त्येन राशिना सप्त-IM कलक्षणेन मध्यस्य राशेः सप्तविंशतिर्दिनानि गुण्यन्ते, जातं नवाशीत्यधिक शतं १८९, तस्यायेन राशिना दशकलक्ष-181 णेन भागे हते लब्धाः अष्टादश दिवसाः, ते च मह नयनाय त्रिंशता गुण्यन्ते, जातानि चत्वारिंशदधिकानि पश शतानि || महर्शनां ५४०, शेषा उपरि तिष्ठन्ति नव, ते महर्तकरणार्धं त्रिंशता गुण्यन्ते, जाते द्वे दाते सप्तत्यधिके २७०, ततो| दशभिर्भागे लब्धाः सप्तविंशतिर्मुहर्ताः २७, ते पूर्वस्मिन मुहूर्तराशी प्रक्षिप्यन्ते, जातानि पच शतानि सप्तषष्यधि-XI कानि ५६७, येऽपि च एकविंशतिः सप्तपष्टिभागा दिनस्य तेऽपि मुहूर्तभागकरणार्थ त्रिंशता गुण्यन्ते, जातानि त्रिंशदधि-18| ॥२२२॥ कानि षट् शतानि ६३०, तानि सप्तभिर्गुण्यन्ते, जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि ४४१०, तेषां दशभिर्भागे। हते लब्धानि चत्वारि शतान्येकचत्वारिंशदधिकानि ४४१, तेषां सप्तपष्ट्या भागे हृते लब्धाः षट् मुहर्तास्ते पूर्वमुहर्तराशी 11 पक्षिष्यन्ते जातानि सर्वसझपया मुहूर्तानां पञ्च शतानि त्रिसप्तत्यधिकानि ५७३, शेषा चोद्धरति एकोनचत्वारिंशत् सा अनुक्रम [१०८] MEncannimamatarak ~ 451~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy