SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [६१-६२] दीप अनुक्रम [९२-९३] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र -६ (मूलं + वृत्ति:) प्राभृत [१०] प्राभृतप्राभृत [२२], मूलं [६१-६२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः तरं सप्तसट्टिभागती सतिभागाणं सीमाविक्खंभो ते णं बारस, तंजहा- दो सतभिसया जाब दो जेट्ठा, तत्थ जे ते णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तद्विभागतीसतिभागाणं सीमाविवखंभो ते णं तीसं, सं०-दो सबणा जाव दो पुष्वासाढा, तत्थ जे ते णक्खत्ता जेसि णं तिष्णि सहस्सा पण्णरसुत्तरा सत्तट्ठिभागती सतिभागाणं सीमाविक्लंभो ते णं बारस, तं०-दो उत्तरा पोडवता जाब उत्तरासादा वा (सूत्रं ६१ ) एतेसि णं छप्पण्णाए णक्खत्ताणं किं सता पादो चंद्रेण सद्धिं जोयं जोएंति, ता एतेसि णं छप्पण्णाए णक्खताणं किं सया सायं चंद्रेण सद्धिं जोयं जोएंति?, एतेसि णं छप्पण्णाए णक्खत्ताणं किं सया दुहा पविसिय २ चंद्रेण सद्धिं जोयं जोपंति ?, ता एएसि णं छप्पण्णाए णक्खत्ताणं न किंपि तं जं सया पादो चंद्रेण सद्धिं जोयं जोएंति, नो सया सागं चंदेण सद्धिं जोयं जोएंति, नो सया दुहओ पविसित्ता २ चंद्रेण सद्धिं जोयं जोएंति, णण्णत्थ दोहिं अभीयीहिं, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएंति, णो चेवणं पुण्णिमा सिणिं (सूत्रं ६२ ) । 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं १-केन प्रकारेण कियत्या विभागसङ्ख्यया इत्यर्थः, भगवन् ! त्वया सीमाविष्कम्भ आख्यात इति वदेत्, भगवानाह 'ता एएसि णमित्यादि, इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्रं बुद्ध्या व्याप्यमानं सम्भाव्यते तावदेकमर्द्ध मण्डलमुपकल्प्यते एतावत्प्रमाणमेव द्वितीयमर्धमण्डलमित्येवंप्रमाणं बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं, तस्य मण्डलस्य 'मण्डलं सय सहस्त्रेण अडाणउए सएहिं छित्ता इच्चेस Education International For Park Use Only ~360~ war
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy