SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [६०] दीप अनुक्रम [१] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र -६ (मूलं + वृत्ति:) प्राभृत [१०] प्राभृतप्राभृत [२२], मूलं [६०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रज्ञ-सुगमं, इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति, ततः पूर्वमस्य दशमस्य प्राभृतस्य द्वितीये प्राभृ- १० प्राभृते सिवृत्तिः ५ तप्राभृतेऽष्टाविंशतेर्नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति पुनः सकलमेव जम्बूद्वीपमधिकृत्य ४ २२ प्राभृत ( मल० ) ४ नक्षत्रसीमा॥१७६॥ विष्कंभादि सू. ६१-६२ प्राभूते नक्षत्राणि चिन्त्यमानानि वर्त्तन्ते तानि च सर्वसङ्ख्यया षट्पञ्चाशत्, ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सह योगमधिकृत्य मुहूर्त्तपरिमाणं चिचिन्तयिषुरिदमाह - 'ता एएसि ण' मित्यादि, एतच्च प्रागुक्तद्वितीयप्राभृतप्राभृतवत्परिभावनीयम् । तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति क्षेत्रमधिकृत्य तच्चिचिन्तयिषुः प्रथमतः सीमाविष्कम्भविषयं प्रश्नसूत्रमाह ता कहं ते सीमाविक्खंभे आहितेति वदेज्जा ?, ता एतेसि णं छप्पण्णाए णक्वत्ताणं अस्थि णक्खत्ता जेसि णं छसया तीसा सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्वत्ता जेसि णं सहस्सं पंचोत्तरं सत्तसट्टिभागती सतिभागाणं सीमाविक्खंभो, अस्थि णक्खत्ता जेसि णं दो सहस्सा दनुत्तरा सत्तद्विभाग तीसतिभागाणं सीमाविक्वंभो, अस्थि णक्खन्ता जेसि णं तिसहस्सं पंचदमुत्तरं सत्तसट्टिभागती सतीभागाणं सीमाविक्खंभो, ता एतेसि णं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ता जेसि णं छसया तीसा तं चैव उच्चारत, ता एएसि णं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जेसि णं तिसहस्सं पंचदमुत्तरं सससद्विभागतीसहभागाणं सीमाविक्खंभो ? ता एतेसिणं छप्पण्णाए णक्खत्ता णं तत्थ जे ते णक्खत्ता जेसि णं छ सता तीसा सत्तट्टिभागतीसति भागेणं सीमाविक्खंभो ते णंदो अभीयी, तत्थ जे ते णक्खत्ता जेसि णं सहस्सं पंचु Eucation International For Parts Only ~359~ ॥ १७६ ॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy