________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१७], -------------------- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [५१]
दीप
पुमान् कार्य साधयति, दक्षा सम्मिश्नमोदनं भुक्त्वा, किमुक्तं भवति -कृत्तिकास प्रारब्धं कार्य दभि भुक्ते प्रायो निर्विघ्नं ।।। सिद्धिमासादयतीति, एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम
__ प्राभतस्य प्राभतप्राभतं- १७ समाप्त तदेवमुक्त दशमस्य प्राभूतस्य सप्तदर्श प्राभृतप्राभृतं, सम्प्रत्यष्टादशमारभ्यते, तस्य चायमथाधिकार:-चन्द्रादि-का त्यचारा वक्तव्या' ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते चारा आहिताति वदेजा, तत्थ खलु इमा दुविहा चारा पं०, तं-आदिच्चचारा य चन्द्रचारा य, ता कहं ते चंदचारा आहितेति वदेजा , ता पंचसंवच्छरिएणं जुगे, अभीइणक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएति, सवणे णक्खत्ते सत्तढि चारे चंदेण सद्धिं जोयं जोएति, एवं जाव उत्तरासादाणक्खत्ते सत्तहिचारे चंदेणं सद्धिं जोयं जोएति । ता कहं ते आइचचारा आहितेति वदेजा,ता पंचसंवच्छ
रिए णं जुगे, अभीयीणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएंति, एवं जाव उत्तरासादाणक्खते पंचचारे ट्रसरेण सद्धिं जोयं जोएति (सूत्रं ५२) दसमस्स पाहुस्स अट्ठारसमं पाहुडपाहुर समत्तं ॥ * 'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं -केन प्रकारेण किंप्रमाणया साया इत्यर्थः, चारा आख्याता इति विदेत्, भगवानाह-'तत्थेत्यादि, तत्र-चारविचारविषये खल्विमे वक्ष्यमाणस्वरूपा द्विविधा-द्विप्रकाराबाराः प्रज्ञप्ता, द्विविध्यमेवाह-तद्यथा-आदित्यचाराश्चन्द्रचाराश्च, चशब्दौ परस्परसमुच्चये, तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषय
अनुक्रम
[७४]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १७ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १८ आरभ्यते
~310~