________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१७], --------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [५१]
दधिणा भोचा कजं साधिति, रोहिणीहिं चसम (मस) मंसं भोचा कर्ज साधेति, संठाणाहिं मिगमंसं १० प्राभृते
भोचा कर्ज साधिति, अदाहिं णवणीतेण भोचा कजं साधेति, पुणवसुणाऽथ घतेण भोचा कर्ज साधेति, प्राभृत(मल)
पुस्सेणं खीरेण भोचा कर्ज साधेति, अस्सेसाए दीवगमंसं भोचा कजं साधेति, महाहिं कसोतिं भोचा कज्जाभृते ॥१५॥
साधेति, पुवाहिं फग्गुणीहिं मेढकमंसं भोचा कज्जं साति, उत्तराहिं फग्गुणीहिं णक्खीमंसं भोचा कलं नक्षत्र साति, हत्थेण वत्थाणीएण भोचा कजं साधेति, चित्ताहि मग्गसूवेणं भोचा कजं साधेति, सादिणा फलाई
भोजनानि भोचा कजं साधेति, विसाहाहिं आसित्तियाओ भोचा कज्जं साधेति, अणुराहाहिं मिस्साकरं भोचा कळसा
सू५१ धेति, जेहाहिं लट्टिएणं भोचा कजं साधेति, पुवाहिं आसाढाहिं आमलगसरीरे भोचा कजं साधेति, उत्तराहिं। |आसाढाहिं बलेहिं भोचा कर्ज साधेति, अभीयिणा पुप्फेहिं भोचा कजं साति, सवणेणं खीरेणं भोचा कर्ज साधेति, सयभिसयाए तुवराउ भोचा कर्ज साधेति, पुवाहिं पुट्ठचयाहि कारिल्लएहिं भुच्चा कजं साधेति, एस-1
राहिं पुट्टवताहिं वराहमंसं भोचा कजं साधेति, रवेतीहिं जलयरमसं भोचा कजं साधेति, अस्सिणीहिं तित्ति-४ परमंसं भोचा कर्ज साधेति वद्दकमंसं वा, भरणीहिं तलं तंदुलकं भोचा कर्ज साधेति (सूत्रं ५१) दसमस्स |पाहुडस्स सत्तरसमं पाहुडपाहुदं समत्तं ।।।
॥१५॥ 'ता कहं ते भोयणे त्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, भगवानाह–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्ये कृत्तिकाभिः
SECASSACANCA4%
दीप
अनुक्रम
[७४]
~309~