SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१६], -------- ------- मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५०] दीप नक्षत्राणां गोत्रं सम्भवति, तेषामपिपातिकत्वात् , तत इत्थं गोत्रसम्भवो द्रष्टव्यः-यस्मिनक्षत्रे शुभैरशुभैा प्रहः समानं | 5 यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्तिः, 'ता'इति पूर्ववत्, कथं त्वया | नक्षत्राणां गोत्राणि आख्यातानीति वदेत् १, भगवानाह-'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्रं मोद्गल्यायनसगोत्र-मोद्गल्यायनेन सह गोत्रेण वर्तते यत्तत्तथा, श्रवणनक्षत्रं शाङ्खायनसगोत्रं, एवं शेषाण्यपि सूत्राणि भावनीयानि, क्रमेण गोत्रसङ्घाहिकाश्चेमा जम्बूदीपप्रज्ञप्तिसत्काश्चतस्रः सनहणिगाथा:"मोग्गल्लायण १ संखायणे २ य तह अग्गभाष ३ कण्णल्ले ४ । तत्तो य जोकण्णे ५ धणंजए ६ चेव बोद्धबे ॥१॥ पुस्सायण ७ अस्सायण ८ भग्गवेसे ९ य अग्गिवेसे १०य । गोयम ११ भारदाए १२ लोहिचे १३ चेव वासिढे १४ ॥ २ ॥ उज्जायण १५ मंडरायणे १६ य पिंगायणे १७ य गोवल्ले १८ । कासव १९ कोसिय २० दब्भिय २१ भाग| (चाम) रच्छा य २२ मुंगाए २३ ॥३॥गोलजायण ३४ तिमिलायो य ३५ कच्चायणे २६वा मले । ततो य बन्मियायण २७ बग्यावच्चे २८ य गुत्ताई ॥४॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य पाभृतप्राभृतं समाप्तम् ॥' प्राभतप्राभतं-१६ समाप्तं . तदेवमुक्त दशमस्य प्राभूतस्य षोडश प्राभृतमाभृतं, सम्मति सप्तदशमारभ्यते, तस्य चायमथाधिकार:-'भोजनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते भोयणा आहिताति वदेज्जा १, ता एएसि णं अट्ठावीसाए णं णक्खत्ताणं, कत्तियाहिं ॐॐॐॐॐ अनुक्रम [७३] अथ दशमे प्राभृते प्राभृतप्राभृतं- १६ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १७ आरभ्यते ~ 308~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy