SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (१७) “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१], -------------------- प्राभूतप्राभत [१], -------------------- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [११] दीप अनुक्रम [२५] निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पदमसि अहोरसंसि अम्भितरं मंडलं उघसंकमित्ता चारं चरति, शता जयाण सरिए अमितराणंतरं मंडलं उबसंकमित्ता चारं चरति तदा णं अट्ठारसमुहते दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अधिया, से णिक्खममाणे मूरिए दोसि अहोरसि अन्भतरं तच्च मंडलं स्वसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितरं तचं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ते दिवसे भवति चाहिं एगद्विभाग-2 मुहत्तेहिं ऊणे दुवालसमुहसा राती भवति चाहिं एगहिभागमुलुत्तेहिं अहिया, एवं खलु एएणं उवाएणं |णिक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स णिबुड्ढेमाणे २रतणिक्खेसस्स अभियुद्धेमाणे २ सबवाहिरमंडलं उवसंकमित्ता चारं चरति, ता जया णं मूरिए सबभंतरातो मंडलाओ सबबाहिरं मंडलं उचसंक-18 मित्ता चार चरति तता णं सबभंतरमंडलं पणिधाय एगणं तेसीतेणं राईदियसतेणं तिण्णि छाबड एगडिग हत्ते सते दिवसे खेत्तस्स णिहित्ता रतणिक्खेत्तस्स अभिबुद्वित्ता चारं चरति, तदा णं उत्तमकट्टपत्ता उकोसिपा अट्ठारसमहत्ता राती भवति, जहण्णए वारसमुहत्ते दिवसे भवति, एस णं पढमे छम्मासे एस 3 पढम छम्मासस्स पजवसाणे । से पविसमाणे सूरिए दोचं छम्मासं अयमाणे (आयमाणे) पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जया णं सूरिए बाहिराणतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अहारसमुहत्ता राती भवति, दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए For P OW ~ 30~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy