SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (१७) “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१], -------------------- प्राभूतप्राभूत [१], ---------- ----- मूलं [९-१० मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूयेंमज प्रत सूत्रांक ॥११॥ [९-१०] दीप कियता 'रात्रिदिवाण' रात्रिदिवपरिमाणेन आख्याता इति वदेत् , अत्र प्रतिवचनं-'ता तिन्नि इत्यादि, एपा अद्धा प्राभृते प्तिवृत्तिःवरात्रिन्दिवाण विभी रात्रिदिवसशतैः पट्पष्टै:-षट्पट्यधिकैराख्याता इति, स्वशिष्येभ्यो वदेत् । पुनः पृच्छति-' ता१प्राभूत(मलाएयाए ण'मित्यादि, 'ता' इति पूर्ववत्, एतया-एतावत्या षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणया अद्धया कति मण्ड-14 लानि सूर्यो द्विकृत्वश्चरति ?, कति वा मण्डलान्येकवारमिति शेषः, अत्र प्रतिवचनवाक्यम्-'ता चुलसीय'मित्यादि, सामान्यतश्चतुरशीत-चतुरशीत्यधिक मण्डल शतं चरति, अधिकस्य मण्डलस्य सूर्यसत्कस्याभावात् , 'तत्रापि चतुरशीतशतमध्ये 'व्यशीतं' घशीत्यधिक मण्डलशतं द्विकृत्वश्चरति, तद्यथा-सर्वाभ्यन्तरान्मण्डलाहिर्निष्कामन् सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशंश्च, द्वे च मण्डले-सर्वाभ्यन्तर सर्वबाह्यरूपे 'सकृदू एकैकं वारं 'चरति परिभ्रमति। भूयः प्रश्नयति जह खलु तस्सेव आदिचस्स संवच्छ रस्स सयं अट्ठारसमुहत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राप्ती भवति सई दुवालसमुहसे दिवसे भवति सई दुवालसमुलुत्ता राती भवति, पढमे छम्मासे अस्थि अद्वारसमुहुत्ता राती भवति, दोचे उम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे,णत्थि अट्ठारसमुहुत्ताराती, अस्थि दुवालसमुहत्ते दिवसे भवति पढमे छम्मासे, दोचे छम्मासे णत्थि पण्णरसमुहत्ते दिवसे भवति, णस्थि पण्णरस-| मुहुत्ता राती भवति, तत्थ णं के हेतुं वदेजा, ता अयण्णं जंबुद्दीवे २ सवदीवसमुदाणं सबभतराए जाव विसेसाहिए परिक्खेवेणं पण्णते, ता जता णं सूरिए सबभंतरमंडलं उघसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, जहणिया दुवालसमुहत्ता राती भवति, से| LIKE अनुक्रम [२३-२४] ~ 29~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy