SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (१७) “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१], -------------------- प्राभूतप्राभूत [१], --------- ------ मूलं [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत SAR सूत्राक दीप ट्राएषु मध्ये प्रक्षिप्यन्ते, तत आगतं चन्द्रमासे मुहूर्तपरिमाणमष्टौ शतानि पश्चाशीत्यधिकानि त्रिंशच द्वापष्टिभागा महशर्तस्य । कर्ममासश्च त्रिंशदहोरात्रप्रमाणस्ततस्तत्र मुहूर्तपरिमाणं नव शतानि परिपूर्णानि, तदेवं मासगतं मुहर्तपरिमाणकामुकं, प्रतदनुसारेण च चन्द्रादिसंवत्सरगतं युगगतं च मुहूर्जपरिमाणं स्वयं परिभावनीयं । तथा च सत्यवगतं मुहूर्तप रिमाण, सम्पति प्रत्ययने ये दिवसरात्रिविषये मुहूर्तानां वृक्षपवृद्धी ते अवबोडुकाम इदं पृच्छतिRI ता जया णं सूरिए सबभंतरातो मंडलातो सबवाहिरं मंडलं उचसंकमित्ता चार चरति सववाहिरातो मंडलातो सबभंतरं मंडलं अवसंकमित्ता चारं चरति, एस णं अद्धा केवतियं रातिदियग्गेणं आहितेत्तिा स्वदेजा ,ता तिण्णि छापढे रातिदियसए रातिदियग्गेणं आहितेतिवदेजा (सूत्रं ९)ता एताए अद्धाए सरिए। कति मंडलाई चरति ?, ता चुलसीयं मंडलसतं चरति, पासीति मंडलसतं दुक्खुत्तो चरति, तंजहा-णिक्खममाणे चेव पवेसमाणे घेव, दुवे य खलु मंडलाई सई चरति, तंजहा-सवन्भंतरं चेव मंडलं सबषाहिरं चेव मंडलं (सूत्रं १०)॥ 'ता जया ण'मित्यादि, तावच्छब्दार्थभावना सर्वत्रापि प्रागुक्तानुसारेण यथायोगं स्वयं परिभावनीया, शेषस्य च वाक्यस्यायमर्थः-'यदा यस्मिन् काले, णमिति वाक्यालङ्कारे, सूर्यः सर्वाभ्यन्तरान्मण्डलाद्विनिर्गत्य प्रत्यहोरात्रमेकैकमण्डलचारेण यावत् सर्ववायं मण्डलमुपसतम्य चारं चरति-परिचमणमुपपद्यते, सर्वबाह्याच मण्डलादपसृत्य प्रतिरात्रिन्दिवमेकैकमण्डलपरिचमणेन यावत्सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं चरति, 'एमा' एतावती, णमिति पूर्ववत् अद्धा अनुक्रम [२२] ~ 28~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy