________________
आगम
(१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१], -------------------- प्राभूतप्राभूत [१], --------- ------ मूलं [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०) ॥१०॥
सूत्राक
दीप अनुक्रम
धिकानि १८३०, तत एतेषां सप्तपध्या भागो हियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविंशतिः, सा मुहू- १प्राभूते
नयनार्थ त्रिंशता गुण्यते, जातानि पटू शतानि त्रिंशदधिकानि ६३०, तेषां सप्तपध्या भागे हृते लब्धा नव मुहर्ताः ९,४१प्राभृत#शेषाऽवतिष्ठते सप्तविंशतिः, आगतं नक्षत्रमासः सप्तविंशतिरहोरात्राः नब मुहर्ता एकस्य च मुहूर्तस्य सप्तविंशतिः सप्त-| प्राभृतं पष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहर्तकरणार्थ त्रिंशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तराणि ८१०, तेषां मध्ये उपरितना नव मुहूर्ताः प्रक्षिप्यन्ते, जातान्यष्टौ शतान्येकोनविंशत्यधिकानि ८१९, आगतं नक्षत्रमासे मुहूर्तपरिमाणमष्टी शतान्येकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तपष्टिभागा इति । इदं च नक्षत्रमासगतमुहर्सपरिमाणं है उपलक्षणं, तेन सूर्यादिमासानामध्यहोरात्रसवां परिभाव्य मुहूर्तपरिमाणं यथाऽऽगर्म भावनीयं, तश्चैवम्-सूर्यमासा युगे |वष्टिर्भवन्ति, युगे चाष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां, ततस्तेषां षष्ट्या भागे हृते लब्धा त्रिंशदहोरात्राः एकस्य चाहोरात्रस्याई, एतावत्सूर्यमासपरिमाणं त्रिंशन्मुहूर्त्तश्चाहोरात्र इति त्रिंशत्रिंशता गुण्यते, जातानि नव शतानि मुहूर्ताना, अर्ने चाहोरात्रस्य पञ्चदश मुहर्ताः, तत आगतं सूर्यमासे मुहर्तपरिमाणं नव शतानि पश्चदशोत्तराणि ९१५ तथा युगे द्वापष्टिश्चन्द्रमासास्ततोऽष्टादशशतानां त्रिंशदधिकानां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वापष्टिभागा अहोरात्रस्य, तत्र द्वात्रिंशद् द्वापष्टिभागा मुहूर्तस्य करणार्थ त्रिंशता गुण्यन्ते, जावानि नव | |शतानि षष्ठयधिकानि ९६०, तेषां द्वाषष्ठ्या भागो हियते, लब्धाः पश्चदश मुहूर्ताः, शेषा तिष्ठति त्रिंशत् ३०, एकोनत्रिशच्चाहोरात्रा मुहर्तकरणार्थ त्रिंशता गुण्यन्ते, जातान्यष्टौ शतानि सप्तत्यधिकानि ८७०, ततः पाश्चात्याः पश्चदश मुहूर्ता
[२२]
~ 27~