SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [४५] दीप अनुक्रम [ ५९ ]] प्राभृत [१०], प्राभृतप्राभृत [११], मूलं [ ४५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रशसिवृत्तिः ( मल० ) ॥१४५॥ “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) — शतेन पञ्चदशं चन्द्रमण्डलं तच्च पञ्चदर्श चन्द्रमण्डलं सर्वान्तिमात्सूर्यमण्डलादर्वागभ्यन्तरं प्रविष्टमष्टावेकषष्टिभागान्, | शेषा अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्ड सम्मिश्राः, तदेवमेतान्येकादशादीनि पञ्चदशपर्यन्तानि पश्ञ्च चन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति, चतुर्षु च चरमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गाः, एवं तु यदन्यत्र चन्द्रमण्ड लान्तरेषु सूर्यमार्गप्रतिप्रादनमकारि यथा- 'चंदंतरेस असु अभिंतर बाहिरेस सूरस्स । वारस वारस भग्गा छस तेरस तेरस भवंति ॥ १ ॥' तदपि संवादि द्रष्टव्यम् । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमंप्राभृतस्य प्राभृतप्राभृतं ११ समाप्तं तदेवमुक्तं दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं सम्प्रति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः - 'देवतानाम'ध्ययनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते देवताणं अज्झयणा आहिताति वदेजा १, ता एएणं अट्ठावीसाए नवखत्ताणं अभिई णक्खत्ते किंदेवताएं पण्णत्ते ?, बंभदेवयाए पं०, सवणे णक्खते किंदेवयाए पनते ?, ता विण्णुदेवयाए पण्णत्ते, धणिट्ठाणवते किंदेवताए पं०१, ता वसुदेवयाए पण्णत्ते, सयभिसयानक्खत्ते किंदेवयाए पण्णत्ते १, ता वर णदेवयाप पण्णत्ते, (पुचपोह० अजदे०) उत्तरापोडवयानक्खसे किंदेवयाए पण्णत्ते, ता अहिवह्निदेवताप पण्णसे, एवं सब्रेवि पुच्छिति, रैवती पुस्सदेवतास्सिणी अस्सदेवता भरणी जमदेवता कत्तिया अग्गिदेवता रोहिणी Educatan Intention For Parts Use Only अथ दशमे प्राभृते प्राभृतप्राभृतं- ११ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १२ आरभ्यते ~ 297~ १० प्राभृते १२ प्राभूत प्राभृते नक्षत्रदेवाः सू ४६ ॥१४५॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy