SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) (१७) प्राभत [१०], ............----- प्राभतप्राभत [१२], -------------------- मूल [४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: * 5 प्रत सूत्रांक [४६] दीप पयावहदेव या सट्ठाणा सोमदेवयाए अहा रुहदेवयाए पुणवसू अदितिदेवयाए पुस्सो वहस्सइदेवयाए अस्सेसाठी सप्पदेवयाए महा पितिदेवताएपं० पुवाफग्गुणी भगदेवयाए उत्सराफग्गुणी अज्जमदेवताए हत्थे सचियादे बताए चित्ता तहदेवताए साती वायुदेवताए विसाहा इंदग्गीदेवयाए अणुराहा मित्तदेवताए जेट्ठा इंददे-17 हवताए मूले णिरितिदेवताए पुखासाढा आउदेवताए उत्तरासादा विस्सदेवयाए पण्णत्ते॥ (सूत्रं ४६) सदसमस्स बारसमं पाहुडपाहुडं समत्तं ॥ | ता कहं ते देवयाण'मित्यादि, ता इति पूर्ववत्, कथं :-केन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानाम ध्ययनानि-अधीयन्ते ज्ञायन्ते यैस्तानमध्ययनानि नामानीत्यर्थः, आख्यातानीति , वदेत् , एवं प्रश्ने कृते भगवानाहमाता एएसि 'मित्यादि, ता इति पूर्ववत्, एतेषां-अनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिनक्षत्रं किंदेवताककिंनामधेयदेवताकं प्रज्ञप्तम् , भगवानाह-'ता'इत्यादि, ता इति प्राग्वत्, ब्रह्मदेवतार्क-ब्रह्माभिधदेवताकं प्रज्ञावं, श्रवणनक्षत्रं फिंदेवताकं प्रज्ञप्तं !, भगबानाह-'ता'इत्यादि, विष्णुनामदेवताकं प्रज्ञप्तं, एवं शेषाण्यपि सूत्राणि भावनीयानि, देवताभिधानसङ्घाहिकाश्चमास्तिस्रः प्रवचननसिद्धाः सङ्ग्रहणिगाथा:-"बम्हा विण्हू य वसू वरुणो तह जो अर्णतरं होई । अभिवहिपूस गंधव चेव परतो जमो होइ॥१॥ अग्गि पयावइ सोमे रुहे अदिई बहस्सई चेव । नागे पिइ भग अज्जम सविया तहाय वाऊ य ॥२॥ इंदग्गी मित्तोवि य इंदे निरई य आउविस्सोय । नामाणि देवयाणं हवंति रिक्खाण जहकमसो ॥३॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- १२ समाप्त अनुक्रम [६०] 55453 ~298~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy