________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभत [१०], ...............-- प्राभतप्राभत [११], ..... ......- मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [४५]
दीप
द्वादर्श चन्द्रमण्डल सूर्यमण्डलादभ्यन्तरं प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान् एकस्य च एकपष्टिभागस्य सत्कान् पश्च | सप्तभागान , शेष च त्रयोदश एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्को द्वी सप्तभागी इत्येतावन्मानं | सूर्यमण्डलसम्मिश्र, तस्माच द्वादशाश्चन्द्रमण्डला(हिर्विनिगतं सूर्यमण्डलं चतुर्विंशतमेकपष्टिभागान् योजनस्य एकस्य। |च एकपष्टिभागस्य सत्कान् पश्च सप्तभागान् , तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा | लभ्यन्ते, द्वादशाच सूर्यमार्गात्परतो नवतिसपरेकषष्टिभागैरेकस्य च एकपष्टिभागस्य सरकैः पद्भिः सप्तभागैखयोदर्श चन्द्रमण्डलं, तब त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्ट, एकत्रिंशतमेकषष्टिभागान् एकस्य च एकपष्टिभागस्य सत्कमेकं सप्तभागं, शेष चतुर्विंशतिरेकपष्टिभागाः एकस्य एकषष्टिभागस्य सत्काः षट् सप्तभागा इत्येतावन्मानं सूर्यमण्ड-18 लसम्मिश्र, तस्साच त्रयोदशचन्द्रमण्डला बहिः सूर्यमण्डलं विनिर्गतं त्रयोविंशतिमेकषष्टिभागान् एकस्य एकषष्टिभागस्य सत्कमेकं सप्तभागं, तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्रच द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात् परत एक
पष्टिभागानां व्युत्तरेण शतेन एकस्य च एकषष्टिभागस्य सस्कैत्रिभिः सप्तभागैश्चतुर्दशं चन्द्रमण्डलं, तच्च चतुर्दशं चन्द्रम-18 Cण्डलं सूर्यमण्डादभ्यन्तरं प्रविष्टमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान् , शेष षट्त्रिं
शदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलसम्मिश्र, तस्माचतुर्दशाच्चन्द्रमण्डला बाहिर्विनिर्गतं सूर्यमण्डलमेकादश एकपष्टिभागान् एकस्य च एकपष्टिभागस्य चतुरः सप्तभागान्, तत एतावता हीनं यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात् परतः एकपष्टिभागानां चतुर्दशोत्तरेण
अनुक्रम [१९]
CRACC
~296~