________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], ------------------ प्राभृतप्राभृत [६], ---------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
******
K
[३९]
CTSGRACOCOCACADCASE
'ता सावितिण्ण'मित्यादि, ता इति पूर्ववत्, श्राविष्ठी पौर्णमासी किं कुल युनक्ति उपकुलं युनक्ति कुलोपकुलं वा युनक्ति, भगवानाह-'ता कुलं वा' इत्यादि, कुलं वा युनक्ति, वाशब्दः समुच्चये, ततः कुलमपि युनक्कीत्यर्थः, एवं उप-|| कुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जन् धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुलं (लतया) प्रसिद्धस्य सतः श्राषिष्ट्या पौर्णमास्यां। भावात् , उपकुलं युजन् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युजन् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठप पौर्णमास्यां द्वादशसु मुहूर्तेषु किश्चित्समषिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणेन सह सहचरत्वात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयतीति विवक्षितत्वाद् युनक्कीत्युक्तं, सम्प्रति उपसंहारमाह'साथिहिन्न'मित्यादि, यत एवं त्रिभिरपि कुलादिभिः श्राविछ्याः पौर्णमास्यां योजनाऽस्ति ततः श्राविष्ठी पौर्णमासी कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनतीति वक्तव्यं स्यात्-इति स्थशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् , एवं शेषमपि सूत्रं निगमनीयं, यावत् 'एवं नेयवाओं'इत्यादि, एवमुक्केन प्रकारेण शेषा अपि पौर्णमास्यो नेतव्याः-पाठक्रमेण वक्तव्याः, नवरं पीपी पौर्णमासी ज्येष्ठामूली च पौर्णमासी कुलोपकुलमपि युनक्ति, अवशेषासु च पौर्णमासीषु कुलोपकुल नास्तीति परिभाच्य वक्तव्याः, ताश्चैवम्-'ता कत्तियण्णं पुन्निमासिणी किं कुलं वा जोएइ उवकुलं वा जोएइ, ता कुलंपि जोएइ उवकुलंपि जोएइ, नो लभेइ कुलोबकुलं, कुलं जोएमाणे कत्तिआणखत्ते जोएइ, उवकुलं जोएमाणे भरणीनक्खत्ते जोपड, ता कत्तिअन्न पुण्णिमं कुलं वा जोएड उवकुलं वा जोपइ, कुलेण वा जुत्ता उपकुलेण वा जुत्ता कत्तियपु
दीप अनुक्रम [१३]
ONSUMUASSASA
A
~248~