SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], ------------------ प्राभृतप्राभृत [६], ---------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्तिवृत्तिः (मल.) सूत्रांक ॥१२॥ [३९] दीप अनुक्रम [१३] पिणमा जुत्तत्ति वत्तवं सिआइत्यादि, तावद्वक्तव्यं यावदापाढीपौर्णमासीसूत्रपर्यन्तः, तथा चाह-'जाव आसाढीपुन्निमा १० प्राभृते जुत्तत्तिवत्तवं सिया' । तदेवं पौर्णमासीवक्तव्यतोक्ता, सम्पति अमावास्यावक्तव्यतामाह-'दुवालसें त्यादि, द्वादश अमा- ६प्राभृत. वास्याः प्रज्ञप्ताः, तद्यथा-श्राविष्ठी प्रौष्ठपदी इत्यादि, तत्र मासपरिसमापकेन अविष्ठानक्षत्रेणोपलक्षितो यः श्रावणो मासः प्राभृतं सोऽप्युपचारात् श्राविष्ठा तत्र भवा श्राविष्ठी, किमुक्तं भवति -श्रविष्ठानक्षत्रपरिसमाप्यमानश्रावणमासभाविनीति, लापकला प्रोष्ठपदी प्रोष्ठपदानक्षत्रपरिसमाप्यमानभाद्रपदमासभाषिनी, एवं सर्वत्रापि वाक्यार्थो भावनीयः, 'ता साविहिषण मि धि सू ३९ त्यादि, ता इति पूर्ववत् , अाविष्ठीममावास्यां कति नक्षत्राणि युञ्जन्ति -कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य | श्राविष्ठीं अमावास्यां परिसमापयन्ति, भगवानाह-ता दोणी'त्यादि, ता इति पूर्वत्, द्वे नक्षत्रे युक्तः, तद्यथा-अश्लेपा मघा च, इह व्यवहारनयमते यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्याक्तिने पञ्चदशे नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां ट्राबोका ततोऽमावास्थायामप्यस्यां श्राविष्ठयां अश्लेषा मघाश्चोक्काः, लोके च तिथिगणितानुसारतो गतायामप्यमावास्यायां | वर्तमानायामपि च प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावास्याऽभूत् स सकलोऽप्यहोरात्रो अमावास्येति व्यवहियते, ततोल मघानक्षत्रमध्येवं व्यवहारतोऽमावास्यायां प्राप्यत इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां श्राविष्ठीमिमानि 2 त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसुः पुष्योऽश्लेषा च, तथाहि-अमावास्याचन्द्रयोगपरिज्ञानार्थ करणं ||१२१।। मागेवो, तत्र तभावना क्रियते-कोऽपि पृच्छति-युगस्यादौ प्रथमा श्राविछयमावास्था केन चन्द्रयुक्तेन नक्षत्रेणोपेता सती ~249~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy