________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], ------------------ प्राभृतप्राभृत [६], ---------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[३९]
दीप अनुक्रम [१३]
सूर्यप्रज्ञ- वता पुषिणमा जुत्ताति वत्त सिगा, ता आसोई णं पुण्णिमासिणं किं कुलं जोएति उचकुल जोएति १० प्राभूत
प्राभृतप्तिवृत्तिः कुलोवकुलं जोएति, णो लभति कुलोचकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उबकुलं जोएमाणे
प्राभृतं (मल रवतीणक्खत्ते जोएति, आसोई णं पुषिणमं च कुलं वा जोएति उपकुलं वा जोएति, कुलेण वा जुत्ता उब
लकुलोपकुला कुलण वा जुत्ता अस्सादिणं पुण्णिमा जुत्तति वत्त सिया, एवं तबाउ, पोस पुषिणमंजेट्ठामूलं पुषिणमंच ॥१२०॥
कुलोचकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं, ता साविढि णं अमावासं कति णक्खत्ता जोएंति,
दुन्नि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावणं तवं, पोहवतं दो णक्खत्ता जोएंति, मातं०-पुवाफग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तियं साती विसाहा य, मग्गसिरं अणुराधा
जेट्टामूलो, पोसिं पुवासादा उत्तरासाढा, माहिं अभीयी सवणो धणिठ्ठा, फग्गुणी सतभिसया पुषपोट्ठवता उत्तरापोट्टयता, चेति रवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरं च, ता आसादि। णं अमावासिं कति णवत्ता जोएंति ?, ता तिषिण णक्खत्ता जोएंति, तं-,अद्दा पुणवस पुस्सो, ता साविढि णं
॥१२०॥ ४ अमावासं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएड?, कुलं वा जोएइ उपकुलं वा जोएइ नो
लम्मा कुलोवकुलं, कुलंजोएमाणे महाणक्खत्ते जोएति, उवकुलं वा जोएमाणे असिलसा जोएइ, कुलेण वा जुसा XI
उचकुलेण वा जुत्ता'साविट्ठी अमावासा जुत्ताति वत्सई सिया?,एवं णेतर्ष, णवरं मग्गसिराएमाहीए आसाठीए| ४ाय अमावासाए कुलोषकुलंपि जोएति, सेसेसु णस्थि (सू० ३९) ॥ दसमस्स पाहुडस्स डे पाहुपाहुकमत
%496
~ 247~