SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], ------------------ प्राभृतप्राभृत [६], ---------------------- मूलं [३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३८] दीप RCAX पश्चमीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं स्वयं परिसमाप्नुवन परिसमापयति, किमुक्तं भवति?-एकत्र पञ्चमी आषाढी पौर्ण-12 मासी समाप्तिमेति अन्यत्र चन्द्रयोगमधिकृत्योत्तराषाढानक्षत्रमिति । इह सूत्रकृत एव शैलीयं यद् यद् नक्षत्र पौर्णमासीममावास्यां वा परिसमापयति तद्यावशेषे परिसमापयति तावत्तस्य शेष कथयति, ततस्तदनुरोधेनास्माभिरष्यत्र तथैवोक्तम्, यावता पुनर्यावत्यतिक्रान्ते परिसमापयति तावदेव प्रागुक्तकरणवशात् कथनीयं, चन्द्रप्रज्ञप्तावपि तथैव वक्ष्यामि, अमा-18 वास्याधिकारमपि अनन्तरं तथैव वक्ष्यामः, तदेवं यानि नक्षत्राणि यां पौर्णमासी युञ्जन्ति तान्युक्तानि, सम्प्रति गतार्थामपि मन्दमतिविवोधनार्थ कुलादियोजनामाह ता साविट्टिपणं पुषिणमासिं णं किं कुलं जोएति उवकुलं जो कुलोवकुलं जोएति ?, ता कुलं वा जोएति उबकुलं बाजोएति कुलोचकुलं वा जोएति, कुलंजोएमाणेधणिट्ठाणकखत्ते उचकुलं जोएमाणो सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएति, साविहिं पुण्णिम कुलं वा जोएति उचकुलं वा जोएति| कुलोववकुलं वा जोएति, कुलेण वा (उचकुलेण वा कुलोचकुलेण वा) जुत्ता साविट्ठी पुषिणमा जुत्तातिवत्तई सिया, ता पोहवलिण्णं पुषिणमं किं कुलं जोएति उवकुलं जोएति कुलोवकुलं वा जोएति ?, ता कुलं वा जोएति उवकुलं वा जोएति कुलोबकुलं वा जोएति, कुलं जोएमाणे उत्तरापोहवया णक्खत्ते जोएति, डाउवकुलं जोएमाणे पुषापुढचता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खसे जोएति, पोट्ठ-1 वतिषणं पुण्णमासिं णं कुलं वा जोएति उपकुलं वा जोएति कुलोवकुलं चा जोएति, कुलेण वा जुत्ता ३ पुट्ठ अनुक्रम [५] ~ 246~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy