SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], ------------------ प्राभृतप्राभृत [६], ---------------------- मूलं [३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३८] सूर्यप्रज्ञविवृत्तिः (मल०) ॥११९॥ नक्षत्रं दीप अनुक्रम [५] शसु महतैषु एकस्य च मुहूर्तस्यैकत्रिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पश्चपश्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां १० प्राभृते ज्येष्ठामौली पौर्णमासी ज्येष्ठानक्षत्रं त्रयोदशसु मुहर्तेषु एकस्य च मुहर्तस्य अष्टापश्चाशति द्वापष्टिभागेषु एकस्य च द्वाप ६प्राभृतष्टिभागस्य द्विचत्वारिंशति सप्तपष्टिभागेषु शेषेषु, तृतीयां ज्येष्ठामौली पौर्णमासी मूलनक्षत्रं चतुएं मुहूतेष्वेकस्य च मुहूर्त प्राभूत पूर्णिमादि स्थाष्टादशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्याष्टाविंशती सप्तषष्टिभागेषु शेषेषु, चतुर्थी ज्येष्ठामौली पौर्णमासी ज्येष्ठान-1 मेकस्य च मुहर्तस्य पञ्चचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पशदशसु सप्तपष्टिभागेषु शेषेषु, पनामी ज्येष्ठामूली पौर्णमासी अनुराधानक्षत्रं द्वादशसु मुहूतेषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य । द्वयोः सप्तषष्टिभागयोः परिसमाप्तिमुपनयति । 'आसादिन्न'मित्यादि, ता इति पूर्ववत् , आषाढी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति !, भगवानाह-ता दो'इत्यादि, ता इति पूर्ववत्, द्वे नक्षत्रे युङ्गा, तद्यथा-पूर्वाषाढा उत्तराषाढा च, तत्र प्रथमामाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं पदिशती मुहवेकस्य च मुहूर्तस्य षड्विंशती द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुष्पश्चाशति सप्तपष्टिभागेषु शेषेषु, द्वितीयामाषाढी पौर्णमासी पूर्वाषाढानक्षत्र सप्तसु मुहर्तेष्वेकस्य च मुहर्तस्य त्रिपञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्यैकचत्वारिंशति सप्तपष्टिभागेषु शेषेषु, तृतीयामाषाढी पौर्णमासी उत्तराषाढा नक्षत्रं त्रयोदशसु मुहूर्तेषु एकस्य च मुहर्तस्य त्रयोदशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तविंशती सप्तषष्टिभागेषु शेषेषु, चतुर्थीमाषाढी पौर्णमासीमुत्तरापादानक्षत्रमेकोनचत्वारिंशति मुहूर्तेषु ॥११९॥ एकस्य च मुहूर्तस्य चत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुर्दशसु सप्तषष्टिभागेषु शेषेषु परिसमापयति, ~245~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy